________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्वार्थवृत्ती
[td नाः सामान्योक्तसंख्याः। प्रमत्तसंयतादयः सप्तगुणस्थानाः संख्येयाः। चतुर्थज्ञानाः प्रमत्तसंयतादयः सप्तगुणस्थानाः संख्येयाः। पंचमज्ञानाः सयोगा अयोगाश्च सामान्योक्तसंख्याः।
संयमानुवादेनं सामायिकच्छेदोपस्थापनशुद्धिसंयताः प्रमत्तसंयतादयश्चतुर्गुणस्थानाः सामान्योक्तसंख्याः । परिहारशुद्धिसंयताः प्रमत्तसंयता अप्रमत्तसंयताश्च संख्येयाः । सूक्ष्म५. साम्परायशुद्धिसंयता यथाख्यातविहारशुद्धिसंयता देशसंयता असंयताश्च सामान्योक्तसंख्याः ।
दर्शनानुवादेन चक्षुर्दर्शनिनो मिथ्यादृष्टयोऽसंख्येयाः श्रेणयः, प्रतरासंख्येयभागप्रमिताश्च । अवतुर्दशनिनो मिथ्यादृष्टयोऽनन्तानन्ताः । चक्षुर्दर्शनिनोऽचक्षुर्दर्शनिनश्च सा
सादनसम्यग्दृष्ट्यादय एकादशगुणस्थानाः सामान्योक्तसंख्याः। अवधिदर्शनिनस्तृतीय१० ज्ञानिवत् । केवलदर्शनिनः केवलज्ञानिवत् ।
लेश्यानुवादेने कृष्णनोलकापोतलेश्यासु आदितश्चतुर्गुणस्थानाः सामान्योक्तसंख्याः । तेजःपद्मलेश्ययोरादितः पञ्चगुणस्थानाः स्रावेदवद् वेदितव्याः-मिथ्यादृष्टयोऽसंख्येयाः श्रेणयः प्रतरासंख्येयभागप्रमिताः, सासादनसम्यग्दृष्टि सम्यग्मिध्यादृष्टयसंयतसम्यग्दृष्टि
संयतासंयताः सामान्योक्तसंख्या वेदितव्या इत्यर्थः । तेजःपद्मलेश्ययोः प्रमत्ताऽप्रमत्त१५ संयताः संख्येयाः। शुक्ललेश्यायामादितः पञ्चगुणस्थानाः पल्योपमासंख्येयभागप्रमिताः ।
शुक्ललेश्यायां प्रमत्ताऽप्रमत्तसंयता संख्येयाः। शुक्ललेश्यायामपूर्वकरणादिसप्तगुणस्थानाः सामान्योक्तसंख्याः।
भव्यानुवादेनं भव्येषु चतुर्दशसु गुणस्थानेषु सामान्योक्तसंख्याः। अभव्या अनन्तानन्ताः। २०. सम्यक्त्वानुवादेनं क्षायिकसम्यग्दृष्टिषु असंयतसम्यग्दृष्टयः पल्यासंख्येयभागप्रमिताः । क्षायिकसम्यग्दृष्टिषु देशसंपतादयः सप्तगुणस्थानाः संख्येयाः । अपूर्वकरणक्षपका अनिवृत्तिकरणक्ष का सूक्ष्मसाम्परायक्षपकाः क्षीणकषायाश्चेति चत्वारःसयोगकेवलिनोऽयोगकेवलिनश्च सामान्योक्तसंख्याः।
"वेदकसम्यग्दृष्टिषु असंवतसम्यग्दृष्ट्यादयश्चतुर्गुणस्थानाः सामान्योक्तसंख्याः । २५ औपशमिकसम्यग्दृष्टिषु असंयतसम्यग्दृष्टयो" देशसंयताश्च पल्यासंख्येयभागप्रमिताः ।
औपशमिकसम्यग्दृष्टिषु प्रमचाप्रमत्तसंयताः संख्येयाः। अपूर्वकरणौपशमिका अनिवृत्तिकरणौपशमिकाः सूक्ष्मसाम्परायौपशमिका उपशान्तकषायाश्च सामान्योक्तसंख्याः । सासा- . दनसम्यग्दृष्टयः सम्यग्मिथ्यादृष्टयो मिथ्यादृष्टयश्च सामान्योक्तसंख्याः। .
१-याक्षीणकषायान्ताः सं-द० । २ पञ्चम शानिनः वः । ३ षट्खं० २० १४-१५५ । ४ पटबं०२०१५५-१६१ । ५ षष्ट्खं० २० १६२-१७१ । ६-पमाः असंख्येय-आ०, १०, २०। ७ षट्खं० २० १७२-१०३।८ चतुर्दशगु-आ०, 40, द. १९ षट्खं० २०.१७४-१८४ | १०क्षायो. पशमिकसम्मग्डष्टिषु २० । ११-दयः अप्रमत्तान्ताः सा-द०।१२-दृष्टि संयतासंयताः प-१०! १३-ता: प्रमत्ताप्रमत्तसंयताः संख्येयाः चत्वारः उपशमकाः सामाल्योक्तसंख्याः संज्ञानुषादेन ६०.।
For Private And Personal Use Only