________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः देशसंयताः संख्येयाः । प्रमत्तसंयतादोनां सामान्योक्ता संख्या ।
देवगतौ मिथ्यादृष्टयोऽसंख्येया:श्रेणयः प्रतरासंख्येयभागप्रमिताः । सासादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्ट्यसंयतसम्यग्दृष्टयः पल्यासंख्येयभागप्रमिताः।
इन्द्रियानुवादेनं एकेन्द्रिया' मिथ्यादृष्ट योऽनन्तानन्ताः। द्वित्रिचतुरिन्द्रिया असं-" ख्येयाः श्रेणयः, प्रतराऽसंख्येभागप्रमिताः । पञ्चेन्द्रियेषु प्रथमगुस्थाना असंख्येयाः श्रेणयः, ५. प्रतरासंख्येयभागप्रमिताः । पञ्चेन्द्रियेषु सासादनसम्यग्दृष्टयादयस्त्रयोदशगुणस्थानवर्तिनः सामान्योक्तसंख्या
___ कायानुवादेनं पृथिव्यप्तेजोवाथुकायिका असंख्येया लोकाः। अथ कोऽयं लोको नाम ? मानविशेषः, प्रतरश्रेणिगुणितो लोको नवति । वनस्पतिकायिका अनन्तानन्ताः । त्रसकायिकसंख्या पञ्चेन्द्रियवत् ।
योगानुवादेर्न मनोयोगिनो वाग्योगिनश्च मिध्यादृष्टयोऽसंख्येया. श्रेणयः, प्रतरासंख्येयंभागप्रमिताः। काययोगिनो मिथ्यादृष्टयोऽनन्ताऽनन्ताः । त्रियोगवतां मध्ये सासादनसम्यग्दृष्टयः सम्यग्मिध्यादृष्टयोऽसंयतसम्यग्दृष्टयो देशसंयताः पल्यासंख्येयभागप्रमिताः । प्रमत्ताद्यष्टगुणस्थानवर्तिनः संख्येयाः । अयोगकेवलिनः सामान्योक्तसंख्याः ।
वेदानुवादेन खावेदाः पुंवेदाश्च मिथ्यादृष्टयोऽसंख्येयाः श्रेणयः प्रतरासंख्येयभाग- १५ प्रमिता । नपुंसकवेदा मिथ्यादृष्टयोऽनन्तानन्ताः । स्त्रीवेदा नपुंसकवेदाश्च सासादनसम्यग्दृष्टयादिचतुर्गुणस्थानवर्तिनः सामान्योक्तसंख्याः। प्रमत्तसंयतादयश्चतुर्गुणस्थानवर्तिनः संख्येयाः। पुवेदाः सासादनसम्यग्दृष्ट्यादिचतुर्गुणस्थानवर्तिनः सामान्योक्तसंख्याः। प्रमत्तसयतादिचतुर्गुणस्थानवर्तिनः संख्येयाः सामान्योक्तसंख्याः । अवेदा अनिवृत्तिबादरादयः षड्गुणस्थाना. सामान्योक्तसंख्याः।
कषायानुवादेनं क्रोधमानमायासु मिथ्यादृष्टि-ससादनसम्यग्दृष्टि सम्यग्मिध्यादृष्टि - असंयतसम्यग्दृष्टि संयतासंयताः सामान्योक्तसंख्याः। प्रमत्तसंयतादयश्चत्वारः संख्येयाः। लोभकषायाणामपि उक्त एव क्रमोऽस्ति, परन्तु अयं विशेषो यत् सूक्ष्मसाम्परायसंयताः सामान्योक्तसंख्याः । अकषाया उपाशान्तकषायादयश्वत्वारः सामान्योक्तसंख्याः। .
मानानुवादेन मत्यज्ञानिनः श्रुताज्ञानिनो मिथ्यादृष्टयः सासादनसम्यग्दृश्यः २५ सामान्योकसंख्याः । कदवधयो मिथ्यादृष्टयोऽसंख्येयाः श्रेणयः प्रतरासंख्येयप्रमिताः। सासादनसम्यग्दृष्टयो विभङ्गमानिनः पल्योयमासंख्येयभागप्रमिताः । मतिश्रुतज्ञानिनोऽसयलसम्यग्दृष्ट्यादयो नवगुणस्थानाः सामा:योक्तसंख्याः। तृतीयज्ञानिनः चतुर्थपञ्चमगुणस्था
-पटसं० द्र० ५३-०३। २ षट्वं. द्र०७४-८६ । ३-न्द्रियमि-आ०, २०, ५०, द.। ४-दयोदेश--आक, ९, १० । ५ षट्स्व० ० ४७-१०२। ६ षटुं० २० १०३-११३ । ७-गुणपर्तिनः भा०, २०,६०। ८ पर्ख० .१२४-१३४ । ९ सामान्योक्तसंख्या O R०, दक। 10-नः संख्येयाः सा-आ०, ब०, द.। ११ पटसं०७.१३१-१४०। १२-टिसंय-ता० । ११ पट ."११७
For Private And Personal Use Only