SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तस्वार्थवृत्तौः [id "अठेव सयसहस्सा अट्ठाणउदी य तह सहस्माई। . संखा जाब जिणाणं पंचेव सया विउत्सरा होति ॥"[ ] सर्वेऽप्येते प्रमत्ताद्य योगकेवल्यन्ताः समुदिता उत्कर्षेण यदि कदाचि कस्मिन् समये भवन्ति तदा त्रिहीननक्कोटिसंख्या एव भवन्ति ।। ८९९९९९९७ ॥ उक्ताच “सत्ताई अता च्छष्णवमझा य संजदा सव्वे । .. अंजुलिमउलियहत्थों तियरणसुद्धो णमंसामि ॥" [ ] इति सामान्यसंख्या समाप्ता। अथ विशेषसंख्या प्रोच्यते-विशेषेण गत्यनुवादेनं नरकगतौ प्रथमनकभूमौ नारका मिथ्यादृष्टयोऽसंख्याताः श्रेणयः। कोऽर्थः १ प्रतरासंख्ये यभागप्रमिता इत्यर्थः । १० अथ केयं श्रेणिरिति चेत् १ उच्यते-सप्तरज्जुकमयी मुक्ताफलमालावत् आकाशप्रदे शपङ्क्तिः श्रेणिरुच्यते। मानविशेष इत्यर्थः। प्रतरासंख्येयभागप्रमिता इति यदुक्तं स प्रतरः कियान् भवति ? श्रेणि गुणिता श्रेणिः प्रतर उच्यते । प्रतरासंख्यातभागप्रमितानामसंख्यातानां श्रेणीनां यावन्तः प्रदेशाः तावन्तस्तत्र तारका इत्यर्थः। 'द्वितीय नरकभूम्यादिषु सप्तमीभूमिर्यावत् मिथ्यादृष्टयो नारकाः श्रेण्यसंख्येयभागप्रमिताः । १५ स चासंख्येयभागः असंख्येययोजनकोटिकोटयः। सर्वासु नरकभूमिषु सासादनसम्य ग्दृष्टयः सम्यग्मिथ्यादृष्टयः असयंतसम्यग्दृष्टयश्च पल्योपमस्याऽसंख्येयभागप्रमिताः सन्ति । अथ सासादनादयः पुनरुच्यन्ते। तथा हि-देशविरतानां त्रयोदशकोटयः । सासादनानां द्विपञ्चाशत्कोटयः । मिश्राणां चतुरधिककोटिशतम् । असंयतसम्यग्दृष्टीनां कोटिशतानि सप्त । उक्तम्च "तेरसकोटी देसे बावणं सासणे मुणेयन्वा ॥ तद्रूणा मिस्सगुणे असंजदा सत्तकोडिसया ॥” [ . ] . अत्र बालावबोधनार्थत्वात् पुनरुक्तदोषो न ग्राह्यः। " अथ "तिर्यग्गतिजीवसंख्या कथ्यते । तत्र मिथ्यादृष्टयोऽनन्तानन्ताः, सासादनसम्यग्दृष्टयः सम्यग्मिध्यादृष्टयोऽसंयतसम्यग्दृष्टयो देशसंयताः पल्यासंख्येयभागमिताः। २५ मनुष्यगतौ मिथ्यादृष्टयः श्रेण्यसंख्येयभागमिताः । स त्वसंख्येयभागः असंख्ये. ययोजनकोटिकोटयः। सासादनसम्यग्दृष्टयः सम्यग्मिथ्यादृष्टयः असंयतसम्यग्दृष्टयो . अष्टैय शतसहस्राणि अष्टनवतिश्च तथा सहस्राणि । संख्या यावत् जिनानां पञ्चैव शतं व्युत्तरं भवति ॥ २ गो. जीव गा० ६३२ । ३-हस्थे तियरणशुद्धे आ०, २०, य. । ५ सप्तादि अष्टान्ताः षट्नवमध्याश्च संयताः सर्वे । अञ्जलिमुकुलितहस्तः त्रिकरणशुद्धः नमस्करोमि ॥ ९ प्रारभ्यते मा०, २०, द०। ६ षट्खं० द्र० १७, १६ । ७ "का सेदी सत्तरज्जूमेत्तायामो ।"-4. टी.. पृ. ३३ । षट्खं० २० २२ । ९ तेरहको-आ०, ५०, व०, ६० | गो० जी० गा. १४११०ख०६. . २४-३९।-योऽनन्ताः भा०,५९,द. 1 १२ षटूखं० २०४०-४२ । १३ ख्येया यो-मा०,२०,दः। For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy