________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८]
प्रथमोऽध्यायः न लभ्यन्ते किन्तु पञ्चहीना भवन्ति, इति चतुर्गुणस्थानवर्तिनामपि उपशमकानां समुदितानां षण्णवत्यधिकानि एकादश शतानि भवन्ति ।। ११९६ ॥
अपूवकरणानिवृत्तिकरणसूक्ष्मसाम्परायक्षीणकषायायोगकेवलिनश्च-एतेषामष्टधा समयक्रमः पूर्ववद् द्रष्टव्यः, केवलं तेषामुपशमकेभ्यो द्विगुणसंख्या । तदुक्तम्
"बत्तीस अडदालं सट्ठी बाहत्तरी य चुलसीदी।
च्छण्णउदी अठुत्तरअठुत्तरसयं च बोधव्वा ।" ३२।४८/६०/७२।८४९६६१०८।१०८।
अत्रापि एको वा द्वौ वा त्रयो वा इत्याद्युत्कृष्टाष्टसमयप्रवेशापेक्षयोक्तम् , स्वकालेन समुदिताः प्रत्येकम् अष्टनवत्युत्तरपञ्चशतपरिमाणा भवन्ति ।। ५९८ ॥ नन्वत्रापि षटशसानि अष्टाधिकानि भवन्ति कथमष्टनवत्यधिकानि पञ्चशतान्युक्तानि ? सत्यम् ; उपशम- १० केषु यथा पञ्च होयन्ते तथा क्षपकेषु द्विगुणहानौ दश हीयन्ते । तेन एकगुणस्थाने पञ्चशतानि अष्टनवत्यधिकानि भवन्ति । ५६८। गुणस्थानपञ्चकवर्तिनां झपकाणां गुणसमुदितानां दशोनानि त्रीणि सहस्राणि भवन्ति । तदुक्तम्"खीणकसायाण पुणो तिणि सहस्सा दसूणया भणिया।" [ ] ॥२९९० ॥
सयोगकेवलिनामपि उपशमकेभ्यो द्विगुणत्वात् समयेषु प्रथमादिसमयक्रमण १५ . एको वा द्वौ वा त्रयो वा चत्वारो वा इत्यादिद्वात्रिशदाद्युत्कृष्टसंख्यायावत् संख्याभेदः प्रतिपत्तव्यः।
नन्वेवमुदाहृतक्षपके यो भेदेनाभिधानमेषामनर्थकमिति चेत् । न ; स्वकालसमु. दितसंख्यापेक्षया तेषां तेभ्यो विशेषसम्भवात् । सयोगकेवलिनो हि स्वकालेन समुदिता
क्षपृथक्त्वसंख्या भवन्ति । अष्टलक्षाष्टनवतिसहस्रवधिकपञ्चशतपारमाणा भवन्ती- २० त्यर्थः ॥ ८९८५०२ ।। "तदुक्तम्
, “सउक्कसपमाणजीवसहिदा सव्वे समया जुगवं ण लहंति त्ति के वि पुव्वुत्तपमाणं पंचूर्ण करेंति । एदं पंचूर्ण वक्खाणं पवाइज्जमाणं दक्खिणमाइरियपरंपरागयमिदि जं बुरा होह । पुव्युत्तव
खाणमपवाइज्जमाणं वाउं आइरियपरंपरा-अणागदमिदि णायव्वं ।"-३० टी० ६० पृ० ९२ । पम्चसं. लो०६८।२द्विगुणा सं-बा०, ब०, ६०,व० । “चउण्हं खवा अजोगिकेवली दव्वपमाणेण केवडिया १ पवेसेण एको वा दो वा तिणि वा, उक्कस्सेण अवोत्तरसदं ।"-षट्खं० २०११ । ३ बावत्तभा०,०।४ उद्धृतेयम्-१० टी०६० पू० ९३ । गो० जी० गा० ६२७ । द्वात्रिंशत् अष्टचत्वारिंशत् षष्टिः दाससत्तिश्च चतुरशीतिः । षण्णवतिरष्टोत्तराष्टोत्तरशतं च बोद्धव्याः ॥ ५ इत्याद्युक्त्वष्टाटसमयखा०।६ "एस्थ दस अवणिदे दक्खिणपडिपत्ती हवदि ।"-१० टी० २० ९४ । क्षीणकषायाणां पुनः श्रीणि सहस्राणि दशोनानि भणितानि। - "सजोगिकेवली दव्वपमाणेण केवडिया; पवेसणेण एको पा दोषा तिणि वा, उक्कस्सेण अहुत्तरसयं ।”-पटक्ष. २०१३। ९ चत्वारो इत्याद्युत्कृष्टसंख्याथाक्त मा .. .• उद्धृतेयम्-१० टी० २०५०९६ । गो० जी० गा० ६२० ।
For Private And Personal Use Only