________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्त्वार्थती
[११८ तिसृणां कोटीनामुपरि नवानां कोटीनामधस्तात् पृथक्त्वमिति संज्ञा' । तथापि प्रमत्तसंयता न निर्धारयितुं शक्याः । तेन तत्संख्या कथ्यते-कोटिपञ्चकं त्रिनवतिलक्षा अष्टानवतिसहस्राः शतद्वयं षट् च वेदितव्याः ५९३९८२०६ । अप्रमत्तसंयता संख्येयाः। सा संख्या न ज्ञायत इति चेत; उच्यते-कोटिद्वयं षण्णवतिलना नवनवतिसहस्राः ५ शतमेकं त्रयाधिकम् । प्रमत्तसंयतार्धपरिमाणा इत्यर्थः । २९६९९१०३ । तदुक्तम् - ..
"छस्सुण्ण-वेण्णि-अट्ठ य णव-तिय-णव-पंच होंति पम्मत्ता ।
ताणद्धमप्पमत्ता गुणठाणजुगे 'जिणुद्दिट्ठा ॥" [ ] अपूर्वकरणानिवृत्तिकरणसूक्ष्मसाम्परायोपशान्तकषायाः चत्वार उपशमकाः । ते प्रत्येकं एकत्रकत्र गुणस्थाने अष्टसु अष्टसु समयेषु एकमिन्नेकस्मिन्समये यथासंख्य १० षोडश-चतुर्विंशति-त्रिंशत् षट्त्रिंशत् - द्विचत्वारिंशत्-अष्टचत्वारिंशत्-चतुष्पश्चाशत्-चतुष्प
चाशत् भवन्तीति । अष्टसमयेषु चतुर्गुणस्थानवर्तिनां सामान्येन उत्कृष्टा संख्या१६२४॥३०॥३६॥४२॥४८॥५४।५४ । विशेषेण तु प्रथमादिसमयेषु एको वा द्वौ वा त्रयो वा चेत्यादि षोडशाद्युत्कृष्टसंख्या यावत् प्रतिपत्तव्याः । उक्तच
“सोलसगं चदुबीस तीसं च्छत्तीसमेव जाणाहि । . वादालं अडदालं दो चउवण्णा य उवसमग्गा ॥" [ ] ते तु स्वकालेन समुदिताः संख्येया भवन्ति नवनवत्यधिकशतद्वयपरिमाणा "एकत्रैकत्र गुणस्थाने भवन्तीत्यर्थः । २९९ । तदुक्तम् -
"णवणवदो एक्कठाण" उवसंता।" [ ] ननु "चाष्टसमयेषु षोडशादीनां समुदितानां चतुरधिकं शतत्रयं भवति कथमुक्त २० नवनवत्यधिकं शतद्वयम् ? सत्यम् ; “अष्टसमयेषु औपशमिका निरन्तरा भवन्ति परिपूर्णा
१-स्तात्तु पृ-मा०, ब०, द०। २ "पुधत्तमिदि तिण्हं कोडीणमुवरि णवण्हं कोडीणं हेहदो जा संखा सा घेतव्वा ।"-५० टी., द्र० पृ०८९ । ३ शक्ताः भा०, ब०, द०। ४ षटखं० द्र. . ८।५-मेकं अधि-आ०, २०। ६ “वुत्तं च-तिगहियसदणवणउदी छण्णउदी अप्पमत्त बे कोडी । पंचेव य तेणउदी णवदृविसया छ उत्तरा चे य॥"-३० टी० ए० पृ. ८६ । गो. जी. गा० १२४ । ७ जिणुदिट्टा ता०, २०, ५०, द.। षट् शून्यम् द्वौ अष्ट च नव त्रीणि नव पञ्च भवन्ति प्रमत्ताः । तेषामर्द्धमप्रमत्ता गुणस्थानयुगे जिनोद्दिष्टाः ॥ ८ "चदुण्डमुवसामगा दव्वपमाणेण केवडिया ? पवेसेण एको वा दो वा तिष्णि वा उक्कस्सेण चउवण्णं ।”-षट्वं० २०९। ६ आधगुणसमयेषु एकआ०, ब०, द.। १० ध० टी० ६० पृ. ९०।१ षोडशचतुर्विंशतित्रिंशत्षट्त्रिंशदेव जानीहिः द्वाचत्वारिंशत् अष्टचत्वारिंशत् द्वौ चतुःपञ्चाशत् च उपशमकाः ॥ १२ एकत्रयिक गुण-ता० । १५-ठाणे उ-आ०, २०, ५० । नव नव द्वौ एकस्थान उपशान्ताः। १४ चाष्टमस-मा., ०, १० । १५-धिकशत-आ०, ब०, द. १६ अष्टमस–आo,व० ।
For Private And Personal Use Only