________________
[ २६ ] बन्धसौदम्यस्थौल्यसंस्थानभेदतमश्छायाऽऽतपोद्योतवन्तश्च ॥२४॥ अणवः स्कन्धाश्च ॥ २५ ॥ भेदसङ पातेभ्यः उत्पद्यन्ते ॥२६ । भेदादणुः ॥ २७॥ भेदसधाताभ्यां चानुषः ॥ २८॥ सद्व्य. लक्षणम्॥२९॥ उत्पादव्ययध्रौव्ययुक्त सत् ॥३०॥ तद्भावाव्ययं नित्यम् ॥३१॥ अर्पितानर्पितसिद्धेः ॥३२॥ स्निग्धरूक्षत्वादन्ध ॥ ३३ ॥ न जघन्यगुणानाम् ॥ ३४ ॥ गुणसाम्ये सदृशानाम ॥३५॥ द्वयधिकादिगुणानां तु॥३६।। बन्धेऽधिको पारिणामिको च ॥३७॥ गुणपर्यायवद्दव्यम् ॥३८॥ कालश्च ॥३९॥ सोऽनन्तसमयः ॥ ४० ॥ द्रव्याश्रया निर्गुणाः गुणा ॥ ४१ ।। तद्भावः परिणामः ॥ ४२ ॥
इति तत्वार्थाधिगमे मोक्षशास्त्रे पञ्चमोध्यायः ॥ ५॥
कायवाअनाकर्मयोगः ॥१॥ स आस्रवः ॥२॥ शुभः पुण्यस्याशुभः पापस्य ॥ ३ ॥ सकषायाकषायोः साम्परा यिकेापथयोः॥४॥इन्द्रियकषायावतक्रियाः पञ्चचतुःपञ्चपञ्च विंशतिसंख्याः पूर्वस्य भेदाः ॥ ५॥ तीव्रमन्दज्ञाताज्ञातभावाधि. करणवीयविशेषेभ्यस्तद्विशेषः ॥६॥ अधिकरणं जीवाजीवाः ॥७॥
आद्य संरम्भसमारम्भारम्भयोगकृतकारितानुमतकषायविशेषैस्त्रि. स्त्रिस्त्रिश्चतुश्चैकशः॥८॥ निर्वर्तनानिक्षेपसंयोगनिसर्गाद्विचतुर्दित्रिभेदाः परम् ॥ ९॥ तत्प्रदोषनिह्नवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः ॥१०॥दुःखशोकतापाक्रन्दनवधपरिदेवना