SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ सर्वार्थसिद्धौ च ॥ ३२ ॥ अपरा पल्योपममधिकम् ॥३३ ॥ परतः परतः पूर्वापूर्वानन्तरा ॥३४।। नारकाणां च द्वितीयादिषु ॥३५॥ दशवर्षसहस्राणि प्रथमायाम् ॥ ३६ ॥ भवनेषु च ।। ३७ ।। व्यन्तराणां च ॥ ३८ ॥ परा पल्योपममधिकम् ।। ३९।। ज्योति. काणां च ॥ ४० ॥ तदष्ट भागोऽ परा ॥४१ ।। लौकान्तिकाना. मष्टौ सागरोपमाणि सर्वेषाम् ॥ ४२ ॥ ___इति तत्वार्थाधिगमे मोक्षशास्त्रं चतुर्थोध्यायः ॥४॥ अजीवकाया धमाधमाकाशपुद्गलाः ॥ १ ॥ द्रव्याणि ।। जीवाश्च ॥ ३॥ नित्यावस्थितान्यरूपाणि || ४|| रूपिणः पुद्गलाः ।। ५ ।। आ आकाशाकद्रव्याणि ॥६॥निष्क्रियाणि च ।। ७॥ असंख्येयाः प्रदेशा धर्माधर्मकजीवानाम् ॥ ॥ आकाशस्यानन्ताः ॥९॥ संख्येयासंख्येयाश्च पुद्गलनाम् ॥१०!! नाणोः ॥ ११ ॥ लोकाकाशेऽवगाहः ॥ १२ ॥ धर्माधर्मयोः कृत्स्ने ॥ १३ ॥ एकप्रदेशादिषु भाज्यः पुद्गलानाम् ॥ १४ ।। असंख्येयभागादिषु जीवानाम् ॥ १५ ॥ प्रदेशसंहारविसर्पाभ्यां प्रदीपवत् ॥ १६॥ गतिस्थित्युपग्रहौ धर्माधर्मयोरुपकारः ॥ १७ ॥ आकाशस्यावगाहः ॥१८॥ शरीरवाङ्मनःप्राणापानाः पुद्गलानाम् ॥ १९ ॥ सुखदुःख जीवितमरणोपग्रहाश्च ॥२०॥ परस्परोपग्रहो जीवानाम् ।। २१ । वर्तनापरिणामक्रियापरत्वापरत्वे च कालस्य ॥२२॥ स्पर्शरसगन्धवर्णवन्तः पुद्गलाः ॥२३॥ शब्द
SR No.010563
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
AuthorFulchandra Jain Shastri
PublisherGaneshprasad Varni Digambar Jain Sansthan
Publication Year
Total Pages516
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy