SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ न्यात्मपरोभयस्थान्यसद्वेद्यस्य ॥११॥ भूतव्रत्यनुकम्पादानसरागसंयमादियोगः क्षान्तिः शौचमिति सद्वेद्यस्य ॥ १२ ॥ केवलि. श्रुतसंघधर्मदेवावर्णवादो दर्शनमोहस्य ॥ १३ ॥ कषायोदयातीव्रपरिणामश्चारित्रमोहस्य ॥ १४ ॥ बह्वारम्मपरिग्रहत्त्वं नारक. स्यायुषः ॥ १५ ॥ माया तैयंग्योनस्य ॥१६॥ अल्पारम्भपरिग्रहत्वं मानुपस्य ॥ १७ ॥ स्वभावमार्दवं च ॥१८॥ निःशीलवतत्वं च सर्वेपाम् ॥१६॥ सरागसंयमसंयमासंयमाकामनिर्जराबालतपांसि दैवस्य ॥ २० ॥ सम्यक्त्वं च ।। २१ ॥ योगवक्रता विसंवादनं चाशभस्य नाम्नः ॥ २२ ॥ तद्विपरीतं शुभस्य ।। २३ ॥ दर्शनविशुद्धिविनयसम्पन्नता शीलवतेष्वनतीचारोऽभीक्ष्णज्ञानोपयोगसंवेगो शक्तितस्त्यागतपसी साधुसमाधिवैयावृत्यकरणमर्हदाचार्यबहुश्रुतप्रवचनभक्तिरावश्यकापरिहाणिर्मागप्रभावना प्रवचनवत्सलत्वमिति तीर्थकरत्वस्य ॥२४॥ परात्मनिन्दाप्रशंसे सदसद्गुणोच्छादनोद्धावने च नीचैर्गोत्रस्य ॥२॥ तद्विपर्ययौ नीचैवृत्त्यनुत्सेको चोत्तरस्य ॥२६॥ विघ्नकरणमन्तरायस्य ॥ २७॥ इति तत्त्वार्थाधिगमे मोक्षशास्त्रे षष्ठोऽध्यायः ।।६। हिंसाऽनृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव॑तम् ॥ १॥ देश. सर्वतोऽणुमहती ॥ २ ॥ तत्स्थैयार्थ भावनाः पञ्च पञ्च ॥३॥ वाड्मनोगुप्तीर्यादाननिक्षेपणसमित्यालोकितपानभोजनानि पञ्च
SR No.010563
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
AuthorFulchandra Jain Shastri
PublisherGaneshprasad Varni Digambar Jain Sansthan
Publication Year
Total Pages516
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy