________________
तबिन्दुः |
प्रत्येकवर्णपदपदा यानुभवभावितभावना निचयजन्म* लब्धजन्मस्मृदर्पण रूठा वर्णमालेत्यन्ये +।
पदान्येवाकातियेाग्य सविहितार्थान्तरान्वितस्वार्थाभिधायोनी
परे
पदैरेव समभिव्याहारवद्भिरभिहिताः स्वार्थी आकाङ्क्षायोग्यतासfaraiना वाक्यार्थधीहेतव इत्याचार्य: । तत्र | मीयमानपरित्यागो बाधके नासति स्फुटे । दृष्टात्कायोपपत्तौ च नादृष्टपरिकल्पना ॥
स खल्वयमेको वाक्यात्मा वाक्यार्थधीहेतुरनुभवाद्वा व्यवस्थाप्यते अर्थधीभेदाद्वा ऽन्यथा ऽनुपपदाद्यमानात् ।
अनुभवो ऽपि च वाक्यात्मानमेकमवयवनमनेकपदवर्णव्यासङ्गनमङ्गप्रत्यङ्गवर्तिनमिव देवदत्तमनुभक्त प्रत्यस्तमितवर्णपदविभागं वा ।
वर्ण: पदानि चास्यावयवाः सत्तामात्रेणानुभूयमानतया वा भवेयुः । नात्पूर्वकल्पः । श्रवयविन्यूनपरिमाणत्वादवयवानां परममहतां च वर्णनां तदनुपपत्तेः । गगनगुणत्वे वा द्रव्यतया समवायिकारणत्वाभावेनावयवभावानवकल्पनात् ।
वायवीयावयवारब्धवर्णवादिना | मप्याशुतरविनाश शीलतया वर्ण
धानाच्च वाक्यं व्यवस्यति संबद्धांश्च पदार्थान् गृहीत्वा वाक्यार्थं प्रतिपद्यत इति । सिद्धान्तमुक्तावल्यां शब्दखण्डे च प्रत्येकपदानुभवजन्य संस्कारेश्वरम तावद्विषयकस्मरणस्याव्यवधानेनात्पत्तेः- तावत्पद संस्कारसहितचरमवर्णज्ञानस्योद्बोधकत्वात् इति । एवं यदवाक्य रत्नाकर। दिष्वपि ।
● जन्मेति पदमधिकमपि पुस्तकत्रये सत्त्वात्स्थापितम् ।
+ उपवर्ष प्रभतयो मीमांसकाः । ब्रह्मसूत्रशाङ्करभाष्ये श्र• १ पा. ३ सू. २८ वर्षा एव तु शब्द इति भगवानुपवर्षः इति । शाबरभाष्येपि श्र• १ पा. १ सू. ५ अथ गौरित्यत्र कः शब्दः गारोकारविसर्जनीया इति भगवानुपवर्ष इति । येोगभाष्ये व्यासदे वोपि पा. ३ सू० १७ गकारीकारविसर्जनीयाः साखादिमन्तमर्थं द्योतयन्तीति ।
+ श्रन्विताभिधानवादिनः प्राभाकराः ।
$ भाट्टाः शबरस्वामिप्रभृतयश्च । तन्त्रवार्तिके अ• २ पा० १ सू. ४६ पदार्थेः पदविज्ञातैवाक्यार्थः प्रतिपाद्यते इति । शाबरभाष्ये अ. ९ पा. १ सू. २५ पदार्थ श्रवगताः सन्तो वाक्यार्थं गमयन्तीति ।
|| वाक्यपदीये काण्डे ९ श्लो. १०६ लब्धक्रियः प्रयत्नेन वक्तुरिच्छानुवर्तिना ।
૧