________________
तत्त्वबिन्दुः ।
अहये बुधन्याय नमो ब्रधनाय नमो नमो ऽस्तु गणपतये । । आर्यायै भारत्यै नमो नमश्चास्तु विष्टरश्रवसे * ॥ १ ॥
इह खलु पदकदम्बश्रवणसमनन्तरमविवादं विदितपदतदर्थसङ्गतीनामधिगतार्थगाचरा धीरुदयमासादर्यात पुंसाम् । तस्या निमित्त प्रति विवदन्ते वादिनः।
के चिदाहुरनवयवमेव वाक्यमनादयवियोपदर्शितालीकवर्णपद. विभागमस्या निमित्तमिति ।।
__पारमार्थिकपूर्वपूर्ववर्णपदपदार्थानुभवर्जानतसंस्कारसहितान्त्यवर्णविज्ञान मत्येके ।
• अहये बुध्न्याय शिवाय । अष्टमूर्तिरहिर्बुध्न्य इति कोशः । नामान्तराण्यनु. पादायैतस्यैवोपादानं तु अहे बुध्रिय मन्त्रं मे गोपाय । यमषयस्त्रयोविदा विदुः । ऋचः सामानि यषि । साहि श्रीरमता सताम् । तैत्तिरीयब्राह्मणे अ. १ प्र. २ ख २६ मन्त्र र इति मन्त्रानुसंधापनेन शिवस्य वेदत्रयगोप्तृत्वदोतनायास्य मन्त्रस्य शाबरभाष्ये अ.२ पा. १सू. ३५ उदाहृतत्वेन ऋक्त्वादिज्ञानोपयुक्तक वाक्यत्वलक्षणे सू. ४६ बहुत्वात्पदा
नार्माित शाबरभाष्योक्तरन्विते पदानां न शक्तिरिति व्यवस्थापयिष्यमाणाँसद्धान्तस्य भाष्यकाराभिमतत्वस्फोरणाय चेति बोध्यम् । तथैवोपसंहरिष्यति । ब्रधः सूर्यः भास्कराहस्करबधेति कोशः । आर्यायै भारत्यै सरस्वत्यभिन्नायै गायें । ग्रन्यारम्भे सरस्वतीनमनस्याचित्यात्पञ्चायतने गौर्या एव शास्त्रेषपदेशात्तथोक्तिः । सरस्वतीगार्योरभेदश्च देवीमाहात्म्योत्तमचरिते स्पष्टः । प्रार्या दाक्षायणी चैवेति कोशः। विष्टरश्रवसे वि. ष्णवे । वैकुण्ठो विष्टरश्रवा इति कोशः। अनेनादित्यमम्बिकां विष्णुं गणनाथं महेश्वरमिति स्मातरवश्योपास्यदेवतापञ्चकनमस्काररूपं मडलमष्ठितं भवति । ___+ वैयाकरणाः। तथा च वाक्यपदीये काण्डे १ श्लो. ७३ पदेन वर्णा विटान्ते वर्णेध्ववयवा न च । वाक्यात्पदानामत्यन्तं प्रविवेको न कश्चनेति । काण्डे २ श्लो. २३४ शास्त्रेषु प्रक्रियाभेदैरविटयैवोपवर्यत इति । उपपादयिष्यते चेदमये । एवं मतान्तरारायपि।
* नैयायिकाः । वात्स्यायनभाष्ये श्र.३ प्रा. २ सू. ६२ वाक्यस्थेषु खलु वर्णधूच्चरत्सु प्रतिवर्ण तावत् श्रवणं भवति श्रुतं वर्णमेकमने वा पदभावेन म प्रतिसंधत्ते प्रतिसंधाय पदं व्यवति पदव्यवसायेन स्मत्या पदार्थ प्रतिपटाते पदसमूहप्रतिसं
-