________________
बुद्धेर्लक्षणम् , धर्माश्च । [सां. त. “ अध्यवसाय " इति । ' अध्यवसायो बुद्धिः ' क्रियाक्रियावतोरभेदविव.
क्षया । सो ब्यवहर्ता ऽऽलोच्य मत्वा ऽहमत्राधि(१४४ ) बुद्धलक्षणम् कृत इत्यभिमत्य कर्तव्यमेतन्मयेत्यध्यवस्यति, ततश्च अध्यवसाय इति ॥ प्रवर्तत इति लोकसिद्धम् । तत्र यो ऽयं कर्तव्यमिति
बिनिश्चयश्चितिसन्निधानादापनचैतन्याया बुद्धेः सोऽध्यवसायः, बुद्धेरसाधारणो व्यापारः; तदभेदा बुद्धिः । स च बुद्धलक्षणम् समानासमानजातीयव्यवच्छेदकत्वात् ॥ तदेवं बुद्धिं लक्षयित्वा विवेकज्ञानोपयोगिनस्तस्या धर्मान्सात्विकतामसानाह
“धर्मों ज्ञानं विराग ऐश्वर्यम् सात्त्विकमेतद्रूपं, ( १४५) बुद्धेः सात्त्विका तामसमस्माद्विपर्यस्तम्” इति । धर्मो ऽभ्युदधर्माः धर्मज्ञानविरागैश्वर्या; यनिःश्रेयसहेतुः, तत्र यागदानाद्यनुष्ठानजनितो धर्मों भिधानाः । तत्र धर्मज्ञान- ऽभ्युदयहेतुः, अष्टाङ्गयोगानुष्ठानजनितश्च निःश्रेयस. वैराग्याणां निरूपणम् ॥ हेतुः । गुणपुरुषान्यताख्यातिञ्जनम् । विरागो वैरा
ग्यम् रागाभावः ।।
तस्य-यतमानसंज्ञा व्यतिरेकसंज्ञा एकेन्द्रियसंज्ञा वशीकारसंज्ञा-इति
चतस्रः संज्ञाः । रागादयः कषायाश्चित्तवर्तिनः, (१४६ ) विरागस्य यत- तैरिन्द्रियाणि यथास्वं विषयेषु प्रवर्त्यन्ते । तन्मा ऽत्र मानव्यतिरेकैकेन्द्रियव- प्रवर्तिषत विषयेष्विन्द्रियाणीति तत्परिपाचनायारम्भः शीकाररूपाश्चतस्रः प्रयत्नो यतमानसंज्ञा । परिपाचने चानुष्ठीयमाने केचि. संज्ञाः ॥
स्कषायाः पक्काः, पक्ष्यन्ते च केचित् , तत्रैवं पूर्वापरी.
भावे सति पक्ष्यमाणेभ्यः कषायेभ्यः पकानां व्यतिरे. केणावधारणं व्यतिरेकसंज्ञा । इन्द्रियप्रवृत्त्यसमर्थतया पक्कानामौत्सुक्यमात्रेण मनसि व्यवस्थापनमेकेन्द्रियसंज्ञा । नौत्सुक्यमात्रस्यापि निवृत्तिरुपस्थितेष्वपि दृष्टानुश्रविकविषयेषु, या संज्ञात्रयात् पराचीना सा वशीकारसंज्ञा । यामत्रभगवान् पतञ्जलिर्वर्णयान्चकार-" दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् " इति [ योगसूत्र-१५] । सोऽयं बुद्धिधमो, विराग इति ।।