________________
को. १९ ] पुरुषधर्मकथनम् ।
३९ " तस्माच्च ” इति । 'च' शब्दः पुरुषस्य बहुत्वेन सह धर्मान्तराणि
- समुच्छिनोति । 'विपर्यासादस्मात् ' इत्युक्ते त्रैगुण्य. ( १३१ ) तस्मात्पदस्य विपर्ययादित्यनन्तरोक्तं सम्बध्येत; अतस्तमिरासाय सम्बन्धप्रदर्शनम् ॥ तस्मात्' इत्युक्तम् । अनन्तरोक्तं हि सन्निधानादि.
दमो विषयो, विप्रकृष्टं च तदः, इति विप्रकृष्टं त्रिगणमविवेकीत्यादि सम्बध्यते ॥ तस्मास्त्रिगुणादेर्यो विपर्यासः स पुरुषस्यात्रिगुणत्वं विवेकित्वमविषयत्वम
__ साधारणस्वं चेतनत्वमप्रसवधर्मित्वञ्च । तत्र चेतनत्वेना(१३२ ) अत्रैगुण्यादेः विषयत्वेन च साक्षित्वद्रष्टुत्वे दर्शिते । चेतनो हि पुरुषस्य साक्षित्वम् द्रष्टा भवति, नाचेतनः; साक्षी च दर्शितविषयो भवति; द्रष्टुत्वं च ॥ यस्मै प्रदर्श्यते विषयः स साक्षी, तथा हि लोके
ऽर्थिप्रत्यर्थिनौ विवादविषयं साक्षिणे दर्शयतः, एवं प्रकृतिरपि स्वचरितं विषयं पुरुषाय दर्शयतीति पुरुषः साक्षी, न चाचेननो विषयो वा शक्यो विषयं दर्शयितुम्, इति चैतन्यादविषयत्वाच्च भवति साक्षी । अत एव द्रष्टाऽपि भवति ।
भत्रैगुण्याच्चास्य कैवल्यम् । भात्यन्तिको दुःखत्रयाभावः कैवल्यम् । तच्च ।
तस्य स्वाभाविकादेवात्रैगुण्यात् सुखदुःखमोहरहि
( १३३) कैवल्यम् ॥ तत्वारिसद्धम् ॥
अत एवात्रैगुण्यान्माध्यस्थ्यम् । सुखी हि सुखेन तृप्यन् दुःखी हि दुःखं
............ द्विषन् मध्यस्थो न भवति । तदुभयरहितस्तु ( १३४ ) माध्यस्थ्यम् ,
" मध्यस्थ इत्युदासीन इति चाख्यायते । विवेकिस्वाअकर्तृत्वं च ॥
दप्रसवधर्मित्वाच्चाकर्तेति सिद्धम् ॥ १९ ॥
स्यादेतत्-प्रमाणेन कर्तव्यमर्थमवगम्य 'चेतनोऽहं चिकीर्षन् करोमि' इति (१३५) चैतन्यकर्तृ- कृतिचैतन्ययोः सामानाधिकरण्यनुभवसिद्धम् ; तदेत्वयोर्वैयधिकरण्यापत्ति- तस्मिन्मते नावकल्पते, चेतनस्याकर्तृत्वात् कर्तुश्चाचैतशङ्का ॥
न्यात् इत्यत माह