________________
गुणत्रयनिरूपणम् । [सां. त. " प्रकाशप्रवृत्तिनियमार्थाः” इत्युक्तम् , तत्र के ते इत्थम्भूताः कुतश्चेत्यत (१०२) गुणत्रयनिरूप. _ णम् , तेषां पृथस्वभावश्च॥
सत्त्वं लघु प्रकाशकमिष्टमुपष्टभ्भकं चलं च रजः ।
गुरु वरणकमेव तमः, प्रदीपवञ्चार्थतो वृत्तिः ॥ १३ ॥ " सत्त्वम्" इति । सत्त्वमेव लघु प्रकाशकमिष्टम्-सांख्याचार्यैः । तत्र
कार्योगमने हेतुर्धर्मो लाघवम् गौरवप्रतिद्वन्द्वि यतो (१०३ ) सत्त्वगुणस्व- ऽग्नेरूद्धज्वलनं भवति, तदेव लाघवम् कस्यचित्तिर्यभावः-लाघवम् , प्रका- ग्गमने हेतुर्भवति, यथा वायोः । एवं करणानां वृत्तिशकत्वम् ॥ पटुत्वहेतुर्लाघवम् , गुरुत्वे हि मन्दानि स्युरिति
सत्त्वस्य प्रकाशात्मकत्वमुक्तम् ॥ सत्त्वतमसी स्वयमक्रियतया स्वकार्यप्रवृत्तिं प्रत्यवसीदन्ती रजसोपष्टभ्येते
___अवसादात् प्रच्याव्य स्वकार्ये उत्साहं प्रयत्नं कार्यते । (१०४) रजोगुणस्व- तदिदमुक्तम्- " उपष्टम्भकं रजः” इति । कस्मा. भावः-उपष्टम्भकत्वम्, दित्यत उक्तम्- “चलम्" इति । तदनेन रजसः चलत्वम् ।। प्रवृत्त्यर्थत्वं दार्शतम् ॥
रजस्तु चलतया परितस्वैगुण्यं चालयेत्, गुरुणाऽऽवृण्वता च तमसा तत्र ( १०५) तमोगुणस्व
... तत्र प्रवृत्तिप्रतिबन्धकेन क्वचिदेव प्रवर्त्यते इति तत.
स्ततो व्यावृत्त्या तमो नियामकमुक्तम्- “ गुरु भावः-गुरुत्वम् आवर
पवरणकमेव तमः" इति । एवकारः प्रत्येकं भिन्नक्रमः कत्वम् ।।
सम्बध्यते, सत्त्वमेव, रज एव, तम एवेति ।। ननु 'एते परस्परविरोधशीला गुणाः सुन्दोपसुन्दवत् परस्परं ध्वंसन्त
इत्येव युक्तम् , प्रागेव त्वेतेषामेकक्रियाकर्तृता'-इत्यत (१०६) परस्परविरु- आह—“प्रदीपवञ्चार्थतो वृत्तिः” इति । दृष्टमेद्धानामपि गुणानामर्थ- वैतत् , यथा वर्तितले अनलविरोधिनी, अथ मिलिते वशात् सहवृत्तित्वम् ॥ सहानलेन रूपप्रकाशलक्षणं कायं कुरुतः; तथा च वात
पित्तश्लेष्माणः परस्परविरोधिनः शरीरधारणलक्षण१. अर्थावभासकमिति यावत ॥ २. प्रकाशकत्वमिति यावत् । ३. दूर एव । का कथा परस्परध्वंसकानामेकक्रियाकारिताया इति भावः।