________________
दुःखत्रयम् ।
[ सा. त. तत्र न तावदुःखनास्ति नाप्यजिहासितमित्युक्तम् - "दुःखत्रयाभिघातात"
__ इति । दुःखानां त्रयं दुःखत्रयम् । तत् खलु आध्या(४) त्रयाणां दुःखानां त्मिकम् , आधिभौतिकम् , आधिदैविकञ्च । तत्राध्या. व्युत्पादनम् , तदस्तित्व- त्मिकम् द्विविधम् , शारीरं मानसं च । शारीरं वातसाधनं च ॥ पित्तश्लेष्मणां वैषम्यनिमित्तम् , मानसं कामक्रोधलोभ
मोहभयेाविषादविषयविशेषादर्शननिबन्धनम् । सर्वन्चतदान्तरिकोपायसाध्यत्वादाध्यात्मिकं दुःखम् । बायोपायसाध्यं दुःखं द्वेधा, आधिभौतिकम् , आधिदैविकन्च । तत्राधिभौतिकं मानुषपशुमृगपक्षिसरी. सृपस्थावरनिमित्तम् , आधिदैविकं तु यक्षराक्षसविनायकग्रहाद्यावेशनिबन्ध नम् । तदेतत् प्रत्यात्मवेदनीयं दुःखं रजःपरिणामभेदो न शक्यते प्रत्याख्यातुम् । तदनेन दुःखत्रयेणान्तःकरणवर्तिना चेतनाशक्तेः प्रतिकूल वेदनीयतया ऽभिसम्बन्धोऽभिघात इति । एतावता प्रतिकूलवेदनीयस्वं जिहासाहेतुरुक्तः । यद्यपि न सन्निरुध्यते दुःखम् , तथापि तदभिभवः शक्यः कर्तुमित्युपरिष्टादु. पपादयिष्यते । तस्मादुपपन्नम् , “ तदपघातके हेतौ' इति । तस्य दुःखत्र यस्य अपघातकः तदपघातकः' । उपसर्जनस्यापि बुद्धया सनिकृष्टस्य 'तदा' परामर्शः । अपघातकश्च हेतुः शास्त्रप्रतिपाद्यो, नान्य इत्याशयः॥ अत्र शङ्कते- " दृष्टे साऽपार्था चेत्” इति । अयमर्थः । अस्तु तर्हि
दुःखत्रयम् , जिहासितं च तद्भवतु, भवतु च तच्छ(५) सुकरस्य दृष्टस्यो- क्यहानम् , सहतां च शास्त्रगम्य उपायस्तदुच्छेत्तुम्। पायस्य सत्त्वे शास्त्रविष. तथाऽप्यत्र प्रेक्षावतां जिज्ञासा न युक्ता, दृष्टस्यैवो. यकजिज्ञासाया वैय्य- पायस्य तदुच्छेदकस्य सुकरस्य विद्यमानस्वात् , झंपत्तिः ॥
तत्वज्ञानस्य तु अनेकजन्माभ्यासपरम्परायाससाध्यतयाऽतिदुष्करत्वात् । तथा च लौकिकानामाभाणकः,
• अत्के४ चन्मधु विन्देत किमर्थं पर्वतं व्रजेत् ।
इष्टस्यार्थस्य संसिद्धौ को विद्वान् यत्नमाचरेत् ' इति । १. अनागतसूक्ष्मदुःखनिवृत्तौ तात्पर्यमिति केचित् । २. समासगौणावयवस्य । ३. समासस्थतत्पदेन । ४. 'अत' सातत्यगमने-इत्यस्माद्वातोनिष्पन्नोऽयं शब्द:अतोऽस्य स्वरूपम् ' अत्क' इति । अर्थश्चास्य ' यस्मिन्स्थाने सततं गच्छन्ति लोका' इति ।