________________
कौ. ५०-५१] अष्टसिद्धिकथनम् ।
एवं शब्दादिभोगाभ्यामात् प्रवर्धन्ते कामाः, ते च विषयप्राप्तौ कामिनं (२२७) चतुर्थी, अनुत्त- दुःखाकुर्वन्तीति भोगदोषम् भावयतो विषयोपरमे या माम्भः ॥
तुष्टिः सा चतुर्थी ' अनुत्तमाम्भ' उच्यते ॥ एवमानुपहत्य भूतानि विषयोपभोगः सम्भवतीति हिंसादोषदर्शनाद्विषयो(२२८) पञ्चमी उत्त- परमे या तुष्टिः सा पञ्चमी 'उत्तमाम्भ' उच्यते || माम्भः ॥
एवमाध्यात्मिकीभिश्चतसृभिः बाह्याभिश्च पञ्चभिः 'नव तुष्टयो ऽभि. मताः' ॥ ५० ॥
( २२९ ) सिद्धिभेदक- गौणमुख्यभेदैः सिद्धीराहथनम् ॥
ऊहः शब्दो ऽध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः । दानं च सिद्धयो ऽष्टौ, सिद्धेः पूर्वो ऽङ्कुशस्त्रिविधः ॥ ५१ ॥ " ऊह” इति । विहन्यमानस्य दुःखस्य त्रिस्वात्तद्विघातास्त्रय इतीमा
मुख्यास्तिस्रः सिद्धयः, तदुपायतया स्वितरा गौण्यः ( २३० ) सिद्धिभेदक
पञ्च सिद्धयः, ता अपि हेतुहेतुमत्तया व्यवस्थिताः । थनम् ॥
तत्राद्या ऽध्ययनलक्षणा सिद्धिर्हेतुरेव । मुख्यास्तु सिद्धयो हेतुमस्य एव । मध्यमास्तु हेतुहेतुमत्यः ।।
विधिवद्गुरुमुखादध्यात्मविद्यानामक्षरस्वरूपग्रहणमध्ययनम् प्रथमा सिद्धि. ( २३१) अध्ययनरूपा स्तारमुच्यते ॥ प्रथमा सिद्धिः, तारम् ॥
तत्कार्यम् शब्दः; 'शब्द' इनि पदम् शब्दजनितमर्थज्ञानमुपलक्षयति, ( २३२ ) शब्दरूपा कार्ये कारणोपचारात् । मा द्वितीया सिद्धिः सुतारद्वितीया, सुतारम् ॥ मुच्यते । पाठाभ्यान्तदिदन्द्विधा श्रवणम् ॥
त. कौ. ५