________________
४८
कारणानां परस्परापेक्षा। [सां. त. " क्रमशश्च” यदा मन्दालोके प्रथमन्तावद्वस्तुमानं सम्मुग्धमालोचयति,
अथ प्रणिहितमनाः कर्णान्ताकृष्टसशरसिब्जिनीमण्डली. (१६३) क्रमशश्च ॥ कृतकोदण्डः प्रचण्डतरः पाटच्चरोऽयमिति निश्चिनोति,
अथ च माम्प्रत्येतीत्यभिमन्यते, अथाध्यवस्यत्यपसरामीतः स्थानादिति ॥ परोक्षे त्वन्तःकरणत्रयस्य बाह्येन्द्रियवर्ज वृत्तिरित्याह- “ अदृष्टे त्रयस्य
तत्पर्विका वृत्तिः" इति । अन्त:करणत्रयस्य युगप. ( १६४) अन्तःकर- क्रमेण वत्तिदृष्टपूर्विकेति । अनुमानागमस्मृतयो हि णत्रयस्य परोक्षे वृत्ति- परोक्षे ऽर्थे दर्शनपूर्वाः प्रवर्तन्त नान्यथा। यथा दृष्टे द्वयम् दृष्टपूर्वकमेव ॥ तथा ऽदृष्टे ऽपीति योजना ॥ ३० ॥
स्यादेतत्-चतुर्णा त्रयाणां वा वृत्तयो न तावन्मात्राधीनाः, तेषां मदातन (१६५) करणाना स्व- त्वेन वृत्तीनां सदोत्पादप्रम्पङ्गात् , आकस्मिकत्वे तु तन्त्रत्वे दोषाः ॥ वृत्तिसङ्करप्रसङ्गो नियमहेतोरभावादित्यत आह
खां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकां वृत्तिम् । पुरुषार्थ एव हेतुर्न केनचित्कार्यते करणम् ॥ ३१ ॥ " स्वाम्" इति । करणानीति शेषः । यथा हि बहवः पुरुषाः शाक्ती.
कयाष्टीकधानुष्ककार्याणिकाः कृतसङ्केताः परावस्कन्द(१६६ ) तन्निराकर- नाय प्रवृत्ताः, तत्रान्यतमस्याकृतमवगम्यान्यतमः णम्-परस्परसापेक्षाण्ये प्रवर्तते, प्रवर्तमानस्तु शाक्तीकः शक्तिमेवादत्ते न तु व करणानि स्वस्वव. यष्टयादिकम् , एव याष्टीकोऽपि यष्टिमेव, न शक्त्यात्तिषु ॥
दिकम् । तथा ऽन्यतमस्य करणस्याकूतात् स्वकार्य:
करणाभिमुख्यादन्यतमं करणं प्रवर्तते । तत्प्रवृत्तेश्व हेतुत्वान वृत्तिसङ्करप्रसङ्ग इत्युक्तम् –“ स्वां स्वां प्रतिपद्यन्ते " इति ।।
१. मनस्सहकृतबाह्यन्द्रियाणाम् । अन्तःकरणत्रयाणां वा ।