________________
को. २९.३०]
अन्तःकरणवृत्तयः ।
४७
४७
अन्तःकरणत्रयस्थ वृत्तिमाह
स्वालक्षण्यं वृत्तिस्त्रयस्य सैषा भवत्यसामान्या । सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च ॥ २९ ॥
" स्वालक्षण्यम्" इति । स्वालक्षण्यं वृत्तिस्त्रयस्य । स्वमसाधारणं लक्षणं
__ येषां तानि स्वलक्षणानि महदहकारमनासि, तेषां (१६० ) अन्तःकरणत्र. भावःस्वालक्षण्यम् , तच्च स्वानि स्वानि लक्षणान्येव । यस्य स्वस्वलक्षणरूपमे- तद्यथा-महतो ऽध्यवसायो ऽहङ्कारस्याभिमानः वासाधारणं वृत्तित्रयम् ॥ सङ्कल्पो मनसो वृत्तिापारः ॥ वृत्तिद्वैविध्यं साधारणासाधारणत्वाभ्यामाह- “ सैषा भवत्यसामान्या"
____ असाधारणी । “ सामान्यकरणवृत्तिः प्राणाद्या वायवः (१६१) पञ्चवायुरूपा- पञ्च"। सामान्या चासौ करणवत्तिश्चेति । त्रयाणा. साधारणी वृत्तिः॥ मपि करणानां पन्च वायवो जीवनं वृत्तिः, तद्भावे
भावात् तदभावे चाभावात् । तत्र प्राणो नासाग्रहनाभिपादाङ्गुष्ठवृत्तिः, अपानः कृकाटिकापृष्ठपादपायूपस्थपार्श्ववृत्तिः, समानो हनाभिसर्वसन्धिवृत्तिः, उदानो हृत्कण्ठतालुमूर्धभ्रमध्यवृत्तिः, व्यानस्त्वग्वृत्तिरिति पञ्च वायवः ।। २९ ॥
चतुर्विधकरणस्यास्यासाधारणीषु वृत्तिषु क्रमाक्रमौ सप्रकारावाह
युगपञ्चतुष्टयस्य तु वृत्तिः क्रमशश्च तस्य निर्दिष्टा । दृष्टे तथा ऽप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिः ।। ३० ॥
"युमपत् " इति, दृष्टे यथा--यदा सन्तमसान्धकारे विद्युत्सम्पातमात्रा.
द्वयाघ्रमभिमुखमतिसन्निहितं पश्यति तदा खल्वस्या(१६२ ) चतुर्विधकरण. लोचनसझल्पाभिमानाध्यवसायाः युगपदेव प्रादुर्भस्य प्रत्यक्षे युगपवृत्तिः। वन्ति, यतस्तत उत्प्लुत्य तत्स्थानादेकपदेऽपसरति ॥