SearchBrowseAboutContactDonate
Page Preview
Page 990
Loading...
Download File
Download File
Page Text
________________ हेत्वाभासानामसाधकलासाधकावनिरूपणं। यह धर्माताज्ञानविषयत्वात् व्याप्तिज्ञानविषयत्वात् नियमेनानुमिति हेतुविशेषणधौविषयत्वाच्च पर्वतत्ववत्साप्यवच्च। किचकविशेषणवत्त्वेन जाते. विशेषणान्तरधौसामग्रौ तचैव विशिष्टवैशिष्ट्यज्ञानमिति धूमवि. शिष्टएव वह्निवैशिष्ट्यानुमितिरिति । ननु चानुमितौ. व्यापकत्वभानेऽनुमित्यविच्छेदः । न च फलीभूतज्ञानन्यूनविषयस्यैव परामर्शस्यानुमितिहेतुत्वं, गौरवात, विषयान्तरसञ्चारात् नानुमितिरित्याप न, परामर्शस्य चरमकारणत्वात् प्रत्यक्षादिमामग्रीतो बलवत्त्वाच्चेति चेत् । न । सिद्धसाधनेन विच्छेदात्। यद्यप्येवं लिगांशेऽप्रमात्वेऽपि साध्यप्रमात्वात् कथं तस्यासाधकत्वं, तथाप्युक्तसाधकत्वमत्येवेति चेत्, अस्तु तावदेवं, त भासते न तु कूटव्यापके वहित्वं मामग्रौविरहादिति ध्येयं । 'नियमतइति लिष्टं आवश्यकतया निश्चीयमानतया चेत्यर्थः। तेनायेन प्राकस्मिकं द्वितीयेन तु व्यापकतावच्छेदकावच्छिन्नमपि सन्दिग्धमुदाहतभावादि वार्यत इति भावः। मध्यहेतावपि नियमेनेति पूरणीयं त्राकस्मिकस्य तत्रापि वारणौयत्वादिति । नांगविवक्षयेदमसाधकत्वं निरुच्यत इत्याह, 'तथापौति । 'अस्तु तावदेवमिति, न्युपगमवादोऽयं वस्तुतो नोक्तानुमानादपि तथा सिद्धिरित्येवम्परः तदमिद्धिवौजन्तु अनुमानं मामय्यभावेन फलाभावा हाधितं तथाधि
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy