SearchBrowseAboutContactDonate
Page Preview
Page 859
Loading...
Download File
Download File
Page Text
________________ तावचिन्तामगै ाप्तिग्रहः, भिन्नग्राहकसामग्रीकत्वात् अन्यथा व्यतिरेकिविलयापत्तेः। यद्दा दृत्तिमतः साध्यवदत्तित्वं साध्यवइतित्वानधिकरणत्वं साध्यासमानाधिकरणधर्मत्वं स्यैव तथात्वादिति(१) वाच्यं । एतदखरमादेव 'यइत्यादेWध्यमाणवादित्याः। _ 'प्रतियोगिनोरिति माध्यस्य प्रतियोगी माध्याभावः हेत्वभावस्थ प्रतियोगी हेतुरनयोः सामानाधिकरण्यं विषयोक्त्यैवेत्यर्थः, 'प्रभावयोर्व्याप्तिग्रहः' साध्याभावाभावस्य माध्यस्य हेत्वभावे व्यापकताग्रहः, तथाच हेतौ माध्याभावमामानाधिकरण्यात्मकव्यभिचारज्ञानमेव प्रतिबन्धकमस्तु किमेतज्ज्ञानस्य प्रतिबन्धकत्वेनेति भावः । यद्यपि प्रतिबध्यतावच्छेदकभेदादेकेनान्यस्य नान्यथासिद्धिसम्भवः, तथापि स्फुटतरं दोषमाह, 'भिन्नेति परस्परमामय्यनियतमामयोकत्वादित्यर्थः, 'अन्यथेति यदि प्रतियोगिनोरन्वयसहचारं विषयोकृत्यैवाभावयोर्ध्यापकतामहः तदेत्यर्थः, 'व्यतिरेकिविलयेति पृथिवी इतरेभ्यो भिद्यते इत्याधप्रसिद्धमायके व्यतिरेकव्याप्तिग्रहविलयापत्तेरित्यर्थः, पृथिवीतरभेदस्थाप्रसिद्ध्या पृथिवौत्वेन समन्तस्य महचारपहासम्भवादिति भावः । 'वृत्तिमत इति वृत्तिमत्त्वे मति माध्यवदवृत्तित्वमित्यर्थः,वक्रिमानाकाशादित्यादावतिव्याप्तिवारणाय सत्यक। वस्तुतस्तु मत्यन्तमनुपादेयमेव वहिमानाकामादित्यादेरपि लक्ष्यत्वात् (१) तत्त्वादितौति भावः ।।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy