SearchBrowseAboutContactDonate
Page Preview
Page 857
Loading...
Download File
Download File
Page Text
________________ सत्यचिन्तामयी ग्यत्वव्याप्यत्वं, व्याप्यत्वविवेचने व्यर्थविशेषणत्वात् । नापि स्वव्यापकाभावप्रतियोगिसाध्यकत्वं, साध्याभावस्य हेतुव्यापकत्यप्रतीतौ हेतु-साध्याभावसम्बन्धमानस्थावश्यकत्वादिति। इति श्रीमहङ्गे शोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानास्य-दितीयखण्डे विरुद्धपूर्वपक्षः । भामसामान्यलक्षणानाक्रान्ततया नास्य हेत्वाभासोपाधित्वमिति भावः । पूर्वी अन्योन्याभावगर्भ लक्षणमपि दूषयति, 'नापौति, पूर्वानमिति शेषः, तेन न पौनरुतलं, 'व्यर्थति माध्यवदवृत्तिवे मति माध्यवभिनवृत्तित्वस्य माध्यवदन्यत्वव्याप्यत्वरूपतया सत्यन्तदलवैयर्थ्यादित्यर्थः । 'खव्याप्केति 'स्व' माधनत्वेनाभिमतं, खव्यापकत्वं स्खमामानाधिकरण्यघटितमित्यभिप्रायेण दूषयति, 'माध्याभावस्थेति, 'सम्बन्धः' सामानाधिकरण्यं, तथाच बाधविशिष्टव्यभिचारादिवहोषान्तरघटिततया नास्य हेत्वाभामोपाधित्वमिति भावः । रति श्रीमथुरानाथतर्कवागौश-विरचिते तत्त्वचिन्तामणिरहस्ये अनुमानाख्य-द्वितीयखण्डरहस्ये विरुद्धपूर्वपक्षरहस्यम् ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy