SearchBrowseAboutContactDonate
Page Preview
Page 856
Loading...
Download File
Download File
Page Text
________________ विरजपूर्वपक्षः। म विरुद्धं स्यात् साध्याभावाव्याप्यत्वात् । न च तत्साधा. रणं, सपक्षास त्वात्। न च साध्यसहचाराजानंदशायां साधारणतिव्याप्तिः, तदा तस्यापि विरुद्धत्वादितिप्राहुः । तन्न। विपक्षगामित्वं दूषकताप्रयोजकमित्युक्तात्वात्। अत एव व्यभिचरितो व्यतिरेक्यनै कान्तिक एव । नापि साध्याभावसाधकत्वं तत्पमापकत्वं वा, साध्याभावसम्बन्धबुद्धिं विना तदज्ञानात् । नापि साध्यवद 'सपक्षासत्त्वादिति निश्चितसाध्यवदवृत्तिवादित्यर्थः, निश्चितसाध्यवत्तिले मति माध्याभावववृत्तेरेव साधारणत्वादिति भावः । 'माधारणतिव्याप्तिरिति द्रव्यं सत्त्वादित्यादिसाधारणतिव्याप्तिरित्यर्थः, 'विपक्षगामित्वमिति, 'दूषकताप्रयोजक' साधारण्यरूपो दोषः, तथाच तहटिततया विशिष्टो न दोष इति भावः । ननु यदि तादृशविशिष्टो न विरोधस्तदा तदाश्रयस्य हेतोः कुत्रान्तर्भावइत्यत आह, 'श्रत एवेति 'यभिचरितः' साध्याभावसहचरितः, 'यतिरेको' अनवगतमाध्यमहचारकः। ‘साध्याभावसाधकत्वमिति साध्याभाववत्ताप्रतीतिविषयवृत्तित्वमित्यर्थः, एतच्च वयादौ माथे धूमादावण्यागतमत आह, तन्ममापकत्वं वेति माध्याभाववत्ताप्रमितिविषयवृत्तित्वमित्यर्थः, 'साध्याभावसम्बन्धेति हेतौ साध्याभावसामानाधिकरण्येत्यर्थः, 'तदज्ञानादिति तज्ज्ञानस्य व्याप्तिज्ञानाप्रतिबन्धकवादित्यर्थः, तथाच हवा
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy