SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ अथ पूर्वपक्षः। अथ साध्यासामानाधिकरण्यानधिकरणत्वे सति साधिकरणत्वं व्याप्तिः केवलान्वयिनि साध्यासामानाधिकरण्यं निरधिकरणे आकाशदा प्रसिद्धमिति चेत्। अथ पूर्वपक्षरहस्य। केषाञ्चिलक्षणं दूषयितुमाशङ्कते', 'अथेति, ननु किमिह असामानाधिकरण्यं तदधिकरणवृत्तिवाभावः तदनधिकरणवृत्तित्वम् वा, वाद्ये व्यभिचारिणतिव्याप्तिः माध्यममामाधिकरणत्वे मतौत्यस्यैव सम्यक्के प्रभावदयघटनायो गौरवं 'साधिकरणवमित्यस्य वैयर्थश्च । द्वितीये समवायादिना श्राकाशादिहेतके वहिमानाकागादित्यादावतिव्याप्तिवारणय हेततावच्छेदकसम्बन्धेन सम्बन्धिवार्थकस्य माधिकरणपदस्य मार्थकत्वेऽपि केवणापयिन्यव्याप्तिः केवखावधिभिः साध्यासामानाधिकरण्यं हि निरधिकरणे त्राकाशादौ सिमिति मूलविरोधश्च । मैवं 'साध्यासामानाधिकरण्येत्यत्र माथस्थामामानाधिकरणं येषु नानि माथामामानाधिकरणानौति बडबौधिः तेषामनधिकरणलं तदभाववस्वं तस्मिन् मति माधिकरणत्वं तदवच्छिमाधिकरणताकावं मनिसप्तम्या अवच्छेदकालयोध } (२) केषाविलक्षणमाते इति खगा।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy