SearchBrowseAboutContactDonate
Page Preview
Page 749
Loading...
Download File
Download File
Page Text
________________ 088 तवचिन्तामणौ ग्यादेव व्याप्तिस्तत्र न वीसा केवलापयिन्यभेदानुमाने च वौसायामपि व्यभिचारतादवस्थामिति तु वयं, वौसा च यत्पदं न तु तत्पदेऽपि विरूपोपस्थितयोरपि तत्पदेन परामर्शडुद्धिस्थवाचकत्वादिति न व्युत्पत्तिविरोधः, यथा “यद्यत् पापं प्रतिजहि जगन्नाथ रणदयोपस्थितौ अन्वयतोव्यतिरेकतश्च सहचारद्वयोरेव तादृशाधिकरणत्वान्तर्भावेन व्यभिचारशहानिवृत्तिद्वारा गमकतौपयिकत्वेन तदुपन्यासेऽर्थान्तरस्यायोगात्। यो यो धूमवान् स वहिमानित्यादौ महानसं तद्भिन्नञ्च धूमवत् महानसं तद्भिनञ्च वनिमदित्यादिक्रमेणैवान्वयबोधादित्याचार्याणं मतमुपन्यस्यति, 'पत्र चेति, व्यभिचारबारणय' तज्ज्ञानवारणय इत्यर्थः, तथाच उदाहरणवमात् महानसे तदन्यस्मिंश्च मामानाधिकरण्यभानेन व्यभिचारचानाभावात् मानसोव्याप्तिग्रह इत्यर्थः, समानविषयत्वेन विरोधित्वमित्याशयः । 'बाहुरित्यनेन सूचितमखरसवौज खयमेव प्रकाशयति, 'यत्र चेति, 'चः' वर्थः, 'याप्तिः' व्यभिचारविरहः, 'न वोमेति स्थादिति शेषः, कुन न वौसा अहणैया इत्यतः 'केवलेति तथाचेदं प्रमेयं द्रव्याभिन्न वा गगनत्वादित्यादौ तमति साध्यव्यभिचारासम्भवात् तबत्योदाहरणे वौसाप्रवेशोव्यर्थः सादनांकन्तु गमकतोपयुक्रस्य व्यापकत्वस्य बोधकत्वेनेव तत्मार्थक्यं, "उदाहरणेन धमव्यापकता वहेरेवोपदर्यते” इति परामर्शयन्थे
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy