SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ ०३९ तत्त्वचिन्तामो प्रतिज्ञावाक्पधीजन्यकारणाकाहानिवर्तक ज्ञानजनकहेतुविभक्तिमहाक्यत्वं वा। पञ्चम्यन्तलाक्षणिकपदवदनुमितिपरवाक्यत्वं वा। 'प्रतिज्ञावाक्येति प्रतिज्ञावाक्यार्थज्ञानजन्या या कारणकाङ्क्षा कुतइति। प्रश्नोबेयकारणजिज्ञासा तनिवर्त्तकज्ञानजनकत्वे मति हेतविभक्तिमन्यायावयवत्वमित्यर्थः, अयं न दण्डादित्यादिप्रतिज्ञावारणाय मत्यन्तं, तस्मादहिमानितिनिगमनेऽतिव्याप्तिवारणय 'हेतविभक्रिमदिति हेतुत्वप्रतिपादकविभत्तयन्तार्थकं, हेतुत्वं प्रमेयमित्यादौ तस्माअमेयमिदमिति निगमने हेतृत्वप्रतिपादकेदम्पदान्तकेऽतिव्याप्तिवारणय 'विभक्तौति । . लक्षणन्तरमाह,() 'पञ्चम्यन्तेति पञ्चम्यन्तं यल्लाक्षणिकपदं तदत्त्वे सति न्यायावयवत्वमर्थः, लाघवेन पञ्चम्या विभागत्वस्यैव शक्यतावछेदकतया यत्र पञ्चम्या ज्ञानज्ञाप्यत्वादिबोधः तत्र लक्षणैवेति तस्मादहिमानित्यादिनिगमने लाचणिकपञ्चमौपदवति न्यायावयवेऽतिव्याप्तिवारणय 'पञ्चम्यन्तेति, तथाच पञ्चम्यन्ततत्पदस्य लाक्षणिकत्वाभावानातिव्याप्तिरिति भावः । तस्मादहिमानितिनिगमनस्यापि पञ्चम्यन्ततत्पदवत्त्वात् तद्दोषतादवस्यवारणय 'लाक्षणिकेति, उदामौनवाक्येऽतिव्याप्तिवारणय विशेष्यदलं, लक्ष्ये लक्षणं सङ्गमयति, (१) ननु तथापि अयं न दण्डादित्यादौ तस्मान्न दण्डादिति निगमने अविष्याप्तिलस्य तादृशजिज्ञासानिवर्तकज्ञानजनकत्वात् हेतुत्वप्रतिपादकविभयन्तत्वाचातालक्षणान्तरमाहेत्यधिकः पाठः घ-चिहितपुस्तके वर्तत इति ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy