SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ अवयवः। त्यस्य पञ्चमौसाकापरत्वेन तत्रापि पञ्चमौसाकाङ्गस्य स्युड़न्तपतधातोः पतनशानलक्षकत्वसम्भवादिति ध्येयं । | ननु धूमादित्यादिहेत्ववयवस्य धूमनिलं ज्ञापकत्वमित्यन्वयबोधकतायां (पञ्चम्यन्तधूमादित्यादिपदस्य लाक्षणिकत्वाभावात् व्याप्तिरत पाह, 'हेतुपदेनेति हेतुभूतधूमादिवाचकपदेन धूमज्ञानादिलक्षणादित्यर्थः । पत्र हेतुमाह, 'अन्यथेति लक्षणं विनेत्यर्थः, 'यहेतुत्वेन' साध्याज्ञापकत्वेन । ननु पछत्यर्थे खार्थसङ्ख्याबोधकतयैव हेतुविभक्त्यर्थान्धयो भविता इत्यत पाह, 'तथैवेति पञ्चम्या ज्ञापकत्वबोधकतायामेव कुतो वह्निमानियाकाणानिवृत्तेरित्यर्थः। प्रावस्तु लिङ्गस्यानुमापकत्वमतेऽप्याइ 'तथैवेति धूमादिपदस्य धूमादिज्ञाने लक्षणायामेवेत्यर्थः, अन्यथा पक्षः किंगोचरज्ञाननिष्ठशापकताक बक्रिमानितिप्रश्नस्य धूमनिछज्ञापकताकवङ्गियोधानिवत्येन धूमादित्यस्य तत्रोत्तरत्वानुपपत्तेरिति प्राहः। ननु तत्र पञ्चम्या ज्ञाप्यत्वमों बोध्यः सत बाह, तथैवेति निशक्त हेत्वन्व. यबोधेनैवेत्यर्थः, 'शाकाङ्कगनिहत्ते' कुत इति जिज्ञासाया अनुत्पत्तः, तथाच निशक्तहेतुत्वमेव पञ्चम्यर्थ इति भाव इत्यन्ये।। अत्रेदं बोध्यं धूमपदं धूमज्ञानपर, वडिपदे ज्ञानविषयवह्रो लक्षणा, वत्रिज्ञाने वा सा, पञ्चम्या हेतुत्वमर्थः, धूमज्ञानहेतुकज्ञानविषयवह्निमान् पर्वतः धमज्ञानहेतुकवङ्गिज्ञानविषयाभिन्नः पर्वत इति वा बोध इति कश्चित्, तन्न 'बावृत्तौ सैवेति मूलविरोधात् । अन्ये तु धूमपदं धूमधानलाक्षणिकं, पञ्चम्या ज्ञानजनकत्वं जन्यज्ञानविषयत्वं वार्थः धूमज्ञाननिष्ठ ज्ञानजनकत्वनिरूपकवह्निमदभिन्नः पर्वतः धूमज्ञानजन्यज्ञानविषयवङ्गिमदभिन्नः पर्वत इति वा बोधः । परे तु पञ्चम्या ज्ञानजन्यज्ञानविषयत्वमर्थः, धूमपदं यथाश्रुतमेव, बोधन पूर्ववदित्वाजः इति जागदौशौ व्याख्या ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy