SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ ११ ववाक्यत्वं वा इतरावयवानां लिङ्गविषयकवानजनकत्वात्। केचित्तु 'लिङ्गाविषयकेति लिङ्गखरूपव्याप्ति-पक्षधर्मताकाङ्क्षाजयनिवर्त्तकभिन्नले मति अबाधितत्वादिष्यलिङ्गपरामर्शप्रयोजकन्यायावयवत्वमर्थः, सत्यन्तव्यावृत्तिमाह, 'तेनेति, 'उदाहरणदिव्युदासः', हेत्ववयवस्य च लिङ्गस्वरूपाकासानिवर्तकत्वात्, उदाहरणस्य व्याप्याकासानिवर्तकत्वात्, उपनयस्य पचधर्माताकाङ्गानिवर्तकत्वात्, प्रतिज्ञायाश्च तादृशाकाजाचयनिवर्त्तकभिन्नत्वादिति भावः। अवाधितत्वादिष्यलिङ्गपरामर्थप्रयोजकपदव्यावृत्तिमाह, 'निगमनधेति, 'न परामहेतः' नाबाधितत्वादिष्यलिङ्गपरामर्शप्रयोजक इत्यर्थः, उदासीनवाक्येऽतिव्याप्तिवारणाय विशेष्यदलमिति व्याचक्रः । ___ परे तु 'निगमनञ्चेति निगमनैकदेश इत्यर्थः, 'न परामर्थक्षेतः' न न्यायावयव इत्यर्थः, तथाच न्यायावयवार्थकसत्यन्तस्येयं व्यावृत्तिरित्याहुः । तदसत् । अवयवैकदेशवारणस्यापि मत्यन्तदलमाध्यतया निगमनेकदेशमात्रानुसरणविरोधात् । 'हेत्वभिधानेति हेत्वभिधानस्य प्रयोजिका या जिज्ञामा तब्बनकवाक्यार्थज्ञानजनकत्वे मति न्यायावयवत्वमित्यर्थः। भवति हि पर्वतो वहिमामित्यादिवाक्यजन्यज्ञानानन्तरं कुतोऽस्थ वहिमत्त्वमिति जिज्ञासा, हेवादावतिव्यानिवारणाय सत्यन्तं, उदाभौमवाक्येऽतिव्यातिवारणय विशेष्यदलं । न च तस्य हेत्वभिधानप्रयोजकजिज्ञासा-- जनकत्वमेव नास्तौति कथं तर्हि अतिव्याप्तिरिति वाचम्। यस
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy