SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ अथ व्यधिकरणधीवच्छिन्नाभावः । अथेदं वाचं शेयत्वादित्यत्र समवायितया वाच्यत्वाभावोघट एव प्रसिद्धः व्यधिकरणधीवच्छिन्नप्रतियोगिताकाभावस्य केवलान्वयित्वात् । नचैवं घट एव व्यभिचार, साध्यतावच्छेदकावच्छिन्नमतियोगिताकाभा अथ व्यधिकरणधर्मावच्छिवाभावरहस्यं । व्यधिकरणधर्मावचिनप्रतियोगिताकाभाववादिनोऽन्यथाख्यात्यखौकारिणः सोन्दडस्थ मतमादाय 'माध्यात्यन्ताभाववदवृत्तिलमिति प्रथमलक्षणे केवलाचयिन्यव्याप्तिमुद्धरति, 'अथति, 'ममवाथितयेति समवायित्वादिरूपेण वाच्यत्वावृत्तिधोणेव्यर्थः । श्रादिपदात् समवेतत्व-घटत्व-पटत्वादेर्वाचवावृत्तिधर्ममावस्य परियाः, 'घट एव प्रसिद्ध इति एवकारोऽयर्थ घटेऽपि प्रसिद्ध इत्यर्थः, अन्यथा नादृशाभावस्य पदार्थमाचे प्रसिद्धूवादवधारणसङ्गतेः । ननु प्रतियोगिनां सममभावस्य विरोधादाच्यत्ववति घटे कथं तदभाव इत्यतपाइ, 'यधिकरणधर्मावच्छिनाभावस्येति खाधिकरणावृत्तिधर्मावचित्रप्रतियोगिताकाभावस्येत्यर्थः, खपदं प्रतियोगितापरं, 'केवलामथित्वात्' सर्वच सत्त्वात्, प्रतियोगिमत्यप्रतियोगिमति च सत्त्वादिति वित्, प्रभावस्य प्रतियोगितावच्छेदकावशिवप्रतियोगिनेव ममं
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy