SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ केवला वय्यनुमान। ५५३ तथाहि केवलान्वयिनोऽभिधेयत्वस्य + विपक्षः अभिधानेऽनभिधाने च विपक्षत्वव्याघातात् । अथ यथा आकाशशब्दाच्छब्दाश्रयत्वमनभिधेयमप्युपति धित्रयवत्त्वस्येकचासत्त्वेऽपि न क्षतिः(१)। ननु विभाजकोपाधौनां परस्परभेदविरहेण त्रयत्वमेवासिद्धमित्यत आह, 'केवलान्वयौति, 'केवलान्वयिपदं केवलान्वयिसाध्यकपरं, तथाच केवलान्वयिसाध्यककेवलव्यतिरेकिमाध्यकान्वयव्यतिरेकिमाध्यकरूपाणं तादात्म्यसम्बन्धेन अनुमानविभाजकोपाधौनां परस्परं भेदसत्त्वादित्यर्थः । यदा 'केवलान्वय्यादिपदं केवलान्वयिमाध्यकत्वादिपरंर), तथाच केवलान्वयिसाध्यकत्व-केवलव्यतिरेकिसाध्यकत्वान्वयव्यतिरेकिसाध्यकत्वरूपाणां अनुमानविभाजकोपाधीनां परस्परं भेदमत्त्वादित्यर्थः । केचित्तु सामान्यतः मपरिकरामनुमितिं लवयित्वा विशेषलक्षणथं तां विभजते, 'तच्चेति, 'अनुमान' अनुमितिः, 'त्रिविधं' अनुमितिविभाजकोपाधित्रयवती, शेषं पूर्ववदित्याः ।। केवलान्वयित्वस्य ग्रह एव केवलान्वयिसाध्यकत्वमपि सुग्रहमित्यभिप्रेत्य केवलान्वयित्वमेव निरूपयति, 'तत्रेति, 'तत्र' केवलान्चयिसाध्यकत्वे, सप्तम्यर्थी विशेषणत्वं, 'असद्विपक्षमिति अमविपक्षो (१) अनुमानविभाजकोपाधित्रयत्वावच्छिन्ने अनुमानवृत्तित्वस्याबाधित खान क्षतिरिति भावः । (२) भावप्रधाननिर्देशात् केवलान्वयिपदस्य केवलान्वयिसाध्यकत्यपरत्व मिति समुदिततात्ययं । 70
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy