SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ पू२३ परामर्शः। साध्यायोगव्यवच्छेदेन धूमव्यापकता वहरुपदर्यते, अन्यथा वहिमानेव धूमवानित्यन्ययोगव्यवच्छेदेनादाहरणशरीरं स्यात्, दोषोऽपि व्यभिचारादिर्न पक्षधर्मव्यापकं साध्यमित्येवोद्भाव्यः। वच्छेदकमित्यर्थः, एतच्च समानप्रकारकज्ञानस्यैव प्रतिबन्धकत्ववादिनां नव्यानां मतमाश्रित्योकं, प्राचीननये हेतौ माध्याभाववहृत्तित्वबुद्धेरपि माध्ये हेतव्यापकत्वधौविरोधित्वादिति(१) मन्तव्यं। 'परामशी यदौति, अनुमितिहेतुरिति शेषः, 'पर्वतीयधूमं प्रतौति वह्नौ पर्वतवृत्तित्वरूपेण धूमव्यापकताविषयकत्वस्येत्यर्थः, 'पर्वतधूमसामानाधिकरण्यनैयत्यात्' वहौ पर्वतीयधूमसामानाधिकरण्यविषयकत्वव्याप्यत्वात्, 'पर्वतवहिरिति, अन्यत्र पर्वतीयधमसामानाधिकरण्यस्य विरहादिति भावः। 'किमनुमेयमिति, सिद्धसाधनादिति भावः। 'भानं' विषयित्वं, 'माध्यमामानाधिकरण्येति पर्वतीयधूमे साध्यमामानाधिकरण्यविषयित्वनियतमित्यर्थः, 'व्याप्यत्वभानेऽपि व्याप्यत्वपरामर्थस्थान त्वेऽपि, 'तल्यं शिam---
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy