SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ ६७ सत्त्वचिन्तामो नान हि धमालोकान्यान्यत्वं धूमान्यान्यत्वं वा व्यायावच्छेदकं, गौरवात् व्यभिचारावारकविशेषणवत्वाच, किन्तु धूमत्वादिकं, तञ्च तत्र सन्दिग्धमेव । ननु तदन्यान्यदहिव्याप्यमेव व्यभिचाराभावेन व्याप्तिविरहसाधनस्य बाधितत्वात्, पुरुषस्तु तच नौलधूमवत्वादि ज्ञानमित्यर्थः । न चेदवावच्छिन्ने वहिव्याप्तिप्रकारकनिश्चयस्यैवाथमाकारो मत व्यायप्रकारकनिश्चयस्येति वार्य । धर्मप्रकारकनिश्चयस्यैव तादात्म्यसम्बन्धेन धर्मिप्रकारकनिश्चयाकारत्वात्। अत एव गोत्वप्रकारकज्ञानस्येव तादात्म्यसम्बन्धेन गवादिप्रकारकज्ञामस्थापि अयं गौरित्याकार इति सर्वजनमिडूं, 'ततोऽनुमितिः' तदनन्तरमपि व्याप्यत्वादिसम्बन्धेन वहेरनुमितिः, परस्थाभिमतेति भेषः, 'तत्र निश्चयः' तत्र व्याप्ति-पक्षधर्मतयोनिश्चयः। यद्यपि पर्वतो वहिमान् धूमादित्यत्र पर्वतो धूमवान् बालोकवान् वा उभयथापि वहिव्यायवानिति व्याप्यतावच्छेदकधूमत्वादिप्रकारकसंशयात्मकपरामर्शायनुमितिरनुभवसिद्धा मा तन्मते न स्यादित्येव वक्तुं युक्तं प्रसिद्धोदाहरणत्वान्, तथापि ३(१) तत्र तादृप्रसंशयात्मकपरामानन्तरं वयनुमितिर्जायते इति स्वशास्त्रे वायलिखनात् तत्परित्यागः । 'तदन्यान्यत्वमेवेति धूमालोकान्यतरत्वमेवेत्यर्थः, (२) 'तत्र लिङ्ग' तर (१) मीमांसकैरियर्थः । (९) धूमानोकान्यान्यत्वमेवेत्वर्ष इति ग.।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy