SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ परामर्शः। मकवानं तदनुमित्यत्तित्वस्य वडिव्याप्यधूमप्र कारतानिरूपितमव्वैतवापश्छिन्नविशेष्यवाभाणिनिश्चयत्वावच्छिन्न कारणले सत्त्वात् एवं तदनुमिति. निरूपितत्वस्य च सत्वात् तादृशकारणताश्रयवैशिघ्यमादाय सिद्धसाधनापत्तिरतः पर्वतत्वावच्छिन्नविशेष्यक-वहिव्याप्यधूमत्वावचिनाकारताशालिप्रमाया नियतकारणत्वमापादितं, एवं जातिमान् वशिव्याप्यधूमवान् पर्वतश्च वक्रिमानिति समूहालम्बनानुमितिल्पप्रमायाः निगतोभयसम्ब. न्धेन वैशिवस्य शुद्धपर्वतत्वावच्छिनोदेश्यक-वजित्वावच्छिन्नविधेयकानुमि तित्वावच्छिन्न कार्यतानिरूपित शुद्धपर्वतत्वावच्छिन्नविशेष्यक-वडिव्याप्यधूमत्वावछिनप्रकारताशालिनिश्चयत्वाछिनकारणतामादाय सिद्धसाधनापत्तिा, निरूप्य-निरूपकभावापन्नविषयताशाणिप्रमाया निवेशे च शुद्धपळतत्वावचिनविशेष्यक-वडिव्याप्यधूमप्रकारकप्रमायाः सात्तित्वसम्बन्धेन वैशिअस्य नियतकारणतायामसात्वात् न तादृशकारणतामादाय सिद्धसाधनमिति, एवच प्रमापदमपि सार्थकं भवति बन्यथा पर्वतोवहिव्याप्यधूमवान् पर्वतोवहिमांश्चेति समूहालम्पनामिविरूपस्य इदं चा वहिवाप्यधूमप्रमाभाववति वहिव्याप्यधूमप्रमाप्रकारकमित्यप्रामाण्णविधयकवानस्य निमबोमयसम्बन्धेन वैशिष्ठस्य सादृशनियत कारणतायां सत्वादिद्यापलितादवस्थामिति, तथाच तादृशाप्रामाण्य ज्ञानाखान्दितानुमितेर्भमसामान्यभिन्नत्वरूपप्रमात्वविरहात् नेवापत्तिसम्भावना । न चैवमपि भाविज्ञानं वहिव्याप्यधमाभाववति वहिव्याप्यधूमप्रकारकमित्वप्रामाण्यमानं ततः पर्वतोवलियाप्यधूमवान् पर्वतोवह्निमांश्चेति समूहाঘলকিামিনিঃ মমি নায়লুমিনিহ্মিনামনামাল নাঘুমিনামান্থাসাবিলিলারিकारणवाया असत्त्वेन प्रमापदोपादानेऽपि नेशापत्तिव्युदास इति वाचं। प्रमापदेन एकक्षणावच्छेदेनैकात्मरत्तित्वसम्बन्धेन भमशानविशिलान्यत्वमा विवक्षितत्वात् तादृशानुमितेष ममात्मकाप्रामाण्यज्ञानविशिलान्यवाद दोषः।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy