SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ २० तत्वचिन्तामो थाप्रथामेछासत्वे मिडौ मत्थामनुमितिस्तत्तदिशाभावसमुदायएवावच्छेदकः(१)। साध्यनिषयवानुमितिसमानाकारी पाथः तेन पाषाणमयवादिना पर्वते तेजस्खादिना चवळ सिहावपि पर्वतत्वेन पर्वते वशित्वादिना वयाद्यनुमितिरिति भावः । अत्र व सिषाधयिषाविरहकूटादौनां परस्परं विशेषण विशेष्यभावे विनिगमकाभादर्ण-कारणभावापत्तिः तदिपरोतज्ञानादेः प्रतिबन्धक मत्यतमिद्धान्ारहस्योतदिशा निराकरणैया)। लक्षणं सिद्धिधर्मिकयव्यदप्रामाण्यवानसत्त्वे सिद्धिदशासुमितिस्तत्तदप्रामाण्यज्ञानाभावसमुदायस्यापि सिद्धौ विशेषणत्वं माध्यं तेनाप्रामाण्यज्ञानासन्दितसिद्धिसत्त्वे नानुमित्यनुदयप्रसङ्गः । एवं यादृश्यादृशेशसत्त्वे इत्यत्र ययदिच्छासत्त्वे इत्येव वक्तव्यं, अन्यथा यादृश्यादृशेत्यनेमानुगतरूपेशेच्छाया उत्तेजकत्वे यत्र सिंड्यात्मको बडिमाचपरामर्शः तत्रानुमितिनीयतामितौशयामपि वकानुमित्युत्पादात् अनुमितित्वप्रकारके छात्वेन उत्तेजकतया यत्र सिद्ध्यात्मको पहिसाध्यकपरामर्श एव द्रव्यत्वादिसायकसिदनात्मकपरामरूपतत्राप्यनुमिति यतामितीच्छायां वङ्गानुमित्यापत्ति प्रकारान्तरेणासम्भवत्सविषयसिद्धिकानुमित्माया रव निश्चितार्थगोचरज्ञानजनकत्वनियमात् तत्र वकानुमित्युत्पादस्य सर्वानुभवविरद्ध वादिति । (२) तथाच खले कपोतन्यायेन तत्तदिच्छाविरहव्यक्तीनां युगपदेव सिद्धि विशेषणत्वात् नेशविरहव्यक्तीनां विशेष्य-विशेषणसावे विनिगममाविरहादनन्तकार्य-कारणभावः, खले कपोतन्यायव "बडा यवागः शिशवः कपोताः खले यथामी युगपत्पतन्ति । तथा तथामी युगपत् पदार्थाः परस्परेशान्वयिगो भवन्ति । इति ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy