SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ मारवाधाननीयलिङ्गपरामर्शयलेनानक मानदर्शनाच। बचतस्तु भिड्युत्तरानुमितित्वं न कार्यतावच्छेदक अपि तन दिशाभावकूटवावच्छिन्नाभावोत्तरानु मितित्वमेव कार्यतावच्छता नदवच्छिन्नच नच जायत एव इति नापत्तिः। न च तथापि पर्व विषाधयिषा नास्ति सिद्धिश्च वर्त्तते तत्र सिधाधयिषाभावकूटबरवैच्छिवाभावोत्तरानुमितेरनुत्पादेऽपि अनुमितिसामान्यापत्तिईवारा सामान्यसामग्रीमत्त्वात् तदनुत्तरानुमितौ भामय्यन्तरकल्पना दिति वाच्च। तदनुत्तरानुमितावपि मियाभावस्य हेतुत्वकलामादिलिए मेवं । गुरुतरकार्य-कारणभावद्धयप्रमात सुख-दुःखेछा-देष एकविधानुमिलथैवानुमितिजागते व तदिच्छायति वन इशायाः प्रवेशानुगततया तादृशेच्छात्वनैव हेतुतया तत्रैव सिद्धमत्वदशायां सिड्युत्तरानुमितिरापादिता । वस्तुतस्तु यत्रादौ वशिव्याप्यवान् वद्रिक स्थाप्यव्याप्यवांश्चेत्याकारका पाामर्थः ततोऽनुमितिक यतामिदीश सतो बाहानुभिधात्मकवशिवाप्यानुमितिः त महानुमित्वनारं सत्र प्रथमानुमितिसमये मित्तरानुमिन्याया। सिद्धिसत्त्वे यानमिशिगमनात् तदिच्छाव्यतः कारंगत्वस्यावश्यं वाय. मतौ सिपाथिषयाः, सिड्यनुसरानुमितो मियभावस्य . सानुमितिभिन्नत्वे सति सिड्यनुत्तरानुमितिभिमाया " হ্মানালিলিহ্মাহফনাৰঞ্জৱিঝা যা नसत्त्वस्य सोत्पत्तौ नियामकलाप -"কিনাঘদিহিনি ঝিম .. .2
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy