SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ गाचस्पतिवचनयारविरोधः अनुमिमा-तबार दुपपत्तेरिति चेत्। न। सन्देहवत्यरामर्श नकार करिणि दृष्टे इत्यनेन प्रत्यक्षकलितस्यार्थस्य नानुमिति । वचनदयस्य विरोधः स्यादिति भावः । अविरोधमुपपादया। 'अनुमित्मेति, 'तदिरहः' सिषाधयिषाविरहः, 'तदुपपत्तेमि बचमयोरुपपत्तेरित्यर्थः, अनुमित्मामत्त्वदशायां 'प्रत्यक्षकलितमित्त अनुमित्माविरहदशायां 'न हि कारणौत्युक्तमिति विशेषादि भावः । “सिषाधयिषाया इति मिषाधयिषाया " चित्रे प्रभावादित्यर्थः, : यत्रादौ सिषाधयिषा ततो व्याप्तिस्मरणदि तितो व्याप्तिप्रकारकलिङ्गज्ञानं ततः परामर्शः ततोऽनुमितिस्तचेति तविः । ननु सिषाधयिषायोग्यता पक्षता वाच्या सा च भिषाधयिषाधतमाश्रयस्तीत्यत पाह, योग्यताया इति, 'अनिरूपणत्' निरूपयितअनुमितेरभः । ननु तत्रापि परामर्शोत्तरमनुमितौष्टसाधनताज्ञा ने पूंमत्मा ततः परामर्शान्तरं ततोऽनुमितिः, अथ वा पराम. तणात्मकानुमितौष्टसाधनताविषयकपरान्तिरं ततोऽनुएनुमितिरिति फलबलात्कल्पनौयमित्यत आह, 'सिषाध में मनपरामर्शस्तस्य कारणं यो व्याप्तिस्मरणदिस्तद मनि श्रावुभुत्सितशत्रुसम्पदादेरित्यर्थः, तथा एव वाचरस्याः कारणत्वसम्भवः, न च व र इत्यर्थः ठःख. ग. ..'
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy