SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ पापातामा ध्यनिर्णयप्रतिबध्यत्वात्तस्य पक्षतात्ववारणय। न च बाधनिर्णयस तात्वेऽपि सामान्यतोविशिष्टबुद्धिमात्र प्रति बाधनिश्चयस्य प्रतिब वादेव तत्सत्त्वेऽप्यनुमित्यभावोपपत्तिरिति वाच्यं। बाधनिश्चये ताव्यवहाराभावात् मन्धिग्धाप्रामाण्यकबाधनिश्चयसत्त्वे सिद्ध्या परामर्शदनुमित्यापत्तेश्च । अग्टहौताप्रामाण्यकत्वेन तादृशनि निवर्त्यविशेषणे मन्दिग्धाप्रामाण्यकमाध्यसन्देहादनुमित्यनुत्पादा न च सामान्यतः संशयत्वेनोपादानेऽपि वयभाववान् पर्वतो घट वेति घटादिसन्देहात्मकबाधनिश्चयस्य पर्वतो वहिमानित्यनु पक्षतालापत्तिः साध्यसन्देहत्वेनोपादाने च नोकसंशयानां स इति वाच्यं । संशयपदेन पक्षतावच्छेदकविशिष्टपक्षविशेष्यक-स. तावच्छेदकविभिष्टमाध्यवत्त्वग्रहत्वावच्छिन्नविरोधिविषयकनिश्चयान ज्ञानस्य विवक्षितत्वात्()। न चैवं तादृशनिर्णयप्रतिबध्यताया अ. भाववानिति ज्ञानेऽपि प्रतिबध्यतायाः सत्त्वात् तत्र साध्यवियित विरहेण नोक्तातिव्याप्तिः। केचित्तु यत्र क्षेत्रविशेषस्य व्यङ्कर विशेष पन्यस्य पक्षत्वं व्यङ्गुर विशेषस्य साध्यत्वं तदसराभाववत् तत्क्षेत्रमिति पि भ्रमोन जातः तत्र विघयितासम्बन्धेन तदङ्कराभाववत्तत ग्यज्ञानत्वेनैव प्रतिबध्यत्वात् तत्र साध्यविषयित्वावच्छिन्न सिद्ध्या तत्क्षेत्रं तदवरवन्न वेति संशये व्यव्याप्तिः, धस्म प्रवियिताव्याप्यत्वसत्त्वान्नाव्याप्तिः। अतएव जग कृत्यैव साध्यविषयित्वावच्छिन्नत्वं प्रतिबध्यतायां गत्वं पक्षतावच्छेदकविशियपक्षविशेष्य 'त्ताग्रहत्वावच्छिन्न प्रतिबध्यतानिरू.
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy