SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ अथ पक्षतापूर्वपक्षः। व्यायनन्तरं पक्षधर्माता निरूप्यते । तब म सावत् सन्दिग्धसाध्यधर्मत्वं पक्षत्वम्, सन्देहो अथ पक्षतापूर्वपक्षरहस्यं । उपाधि निरूण्य पक्षधर्मतां निरूपयितुं शिष्यावधानाय प्रतिजानौते, 'व्याप्यनन्तरमिति व्याप्तिनिरूपणानन्तरमित्यर्थः, क्वचित्तथैव पाठः, पक्षधर्मता' पक्षधर्मः पचपदस्य शास्त्रकारोवपरिभाषाविषयतावच्छेदकोऽनुमितिजनको धर्म इति यावत्, भावार्थस्थाविवचितत्वात्, एतेन व्याप्ति-पक्षधर्मतयोरनुमित्यात्मकैककार्यानुकूलत्वमेव मङ्गतिरितिसूचित() अनुकूलत्वञ्च कारण-कारणतावच्छेदकमाधारणं प्रयोजकत्वं, तच्च कारणतावच्छेदकव्यावृत्तान्यथासिद्धिचतुष्टयरहितत्वेर) (१) तथाचात्र यातिज्ञामजन्याया धनुमितेः किमन्यत् कारणमिति जिज्ञासामादाय एककार्यानुकूलत्वस्य सङ्गतिवमिति भावः।। (२) नचाच कारयतावच्छेदकल्याहत्तान्थयासिडिसामान्याभावनिवेशेव बामस्थे चतुष्टयपदं वर्णमिति बाचं । अन्यथासिडित्वस्यानुगत. মাৰাৰ নম্বৰৰৰিমাৰীষ্মম্ভাৰহ্মময় জুলামवार्थमेव तदुपादाबाद। एतेन तादृशान्यथासिडिराहिमाचकथमेव वामन नियतपूर्ववर्तिवरूपविशेष्यदलं व्यर्थमिति पूर्वपक्षोऽपि निरला, पनियतपूर्ववर्तिगताचासियभावघटितकूटनिवेशे कूटस्य गुरशरोरनबा महागौरवापत्तरिति ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy