SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ तत्वचितामगै सन्दिग्धानकान्तिकवड्यभिचारसंशयाधायकत्वेन दूषकस्वादुपाधेरिव व्यभिचारनिश्चयाधायकतया । इति श्रीमहङ्गेभोपाध्यायविरचिते तत्त्वचिन्तामणी अनुमानाख्यद्वितीयखण्डे उपाधिविभागः । यभिचारसंशयद्वारा दूषको म तु तज्ज्ञानमिति तज्ज्ञानार्थं तदुबावनमफलं अर्थान्तरापादकञ्चेति वाच्यं । तथासत्यनैकानिकत्वसन्देहोपाधित्वनिश्चययोरप्युहावनस्य तथाखापत्तेः। यदि चानकान्तिकत्वसन्देहादिमा मम व्याप्तिग्रहो मा भूत् रतिज्ञापनाय तदुद्भावनं कथकसम्प्रदायसिद्धं, तदा उपाधित्वसन्देहान्मम व्याप्तियहो मा भूदितिज्ञापनाय उपाधित्वसन्देहोद्भावनमपि कथकसम्प्रदाय सिद्धमिति तस्यत्वादिति भावः । इति श्रीमथुरानाथतर्कवागौश-विरचिते तत्त्वचिन्तामणिरहस्ये अनुमानास्यदितीयखण्डरहस्ये उपाधिविभागरहस्यं ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy