SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ सावधितामणे वावाबुद्धतरूपवावं निवर्तमानं वहिव्यत्वे सति प्रत्यक्षत्वं निवर्तयत् प्रत्यक्षत्वाभावमादाय सिद्ध्यति तथाचोभयचापि पक्षे साध्याभावसिया साध्य-साधनसम्बन्धाभावोऽस्तौति । अतएव वाधानुनौतपधेतर जन्यस्वरूपसाधनावच्छिन्नमाध्यव्यापके भावत्वे प्रथमवध्यतावच्छेदकस्याव्याप्तिः तब माधनाधिकरणे ध्वंसे जन्यत्वरूपपक्षधर्मविशिटानित्यत्वाभावस्य ध्वंसो न जन्यले सत्यनित्यः भाववाभावादित्यनुमानसिद्धत्वेऽप्यनित्यत्वसामान्याभावरूपस्य प्रसाध्याभावस्य साधनाधिकरणे सत्त्वे मानाभावादेवं वायुर्वहिरिन्द्रियप्रत्यक्षः प्रत्यक्षपाश्रयत्वादित्यच द्रव्यत्वरूपपञ्चधर्मावच्छिन्नमाध्यव्यापके उद्भूतरूपवत्वे तस्याव्याप्तिः तत्रापि साधनाधिकरणे वाय्वादौ द्रव्यत्वरूपपक्षधर्मविशिष्टवहिरिन्द्रियप्रत्यक्षत्वाभावस्य वायुर्न द्रव्यत्वे मति वहिरिन्द्रियप्रत्यक्ष उद्भूतरूपवत्त्वाभावादित्यनुमानसिद्धत्वेऽपि वहिरिन्द्रियजन्यप्रत्यक्षत्वाभावरूपस्य शुद्धमाध्याभावस्य माधनाधिकरणे सत्त्वे मानाभावादित्यत अाह, ‘एवमिति, 'ध्वंसे' पचौभते ध्वंसे, 'जन्यत्वानित्यत्वयोः', 'सम्बन्धः' जन्यत्वरूपपक्षधर्मविशिष्टो नित्यवाभावः, 'निवर्तमानः' निवृत्तिप्रतियोगित्वेन सिद्धिविषयो भवन्, 'पक्षधर्मताबलादिति जन्यवरूपस्य विशेषणस्य पक्षवृत्तित्वनिश्चयसहकारादित्यर्थः, 'अनित्यत्वाभावं' अनित्यत्वाभावरूपं शुद्धसाध्याभावं, 'तथेति, निवर्तमान' निवृत्तिप्रतियोगित्वेन ज्ञायमानं, 'द्रव्यले सतौति द्रव्यत्वविभिष्टवहिरिन्द्रियप्रत्यक्षात्यमित्यर्थः, 'निव
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy