SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ तत्वचिन्तामो बेतं जन्यमहत्वानधिकरणद्रव्यत्वादित्य निस्पर्शद्रव्यसमवेतत्वमुपाधिः स्यात्, भवति हि नित्यद्रव्यसमवेमत्वं पर्यवसितं साध्यं तस्य व्यापक साधनाव्यापकच । किञ्च पक्षधर्मताबललभ्यसाध्यसिद्धा निष्फल उपाधिः दिव्याप्यवत्तापरामर्शविरहादेव तादृशबाधसत्वेऽपि वकिव्याप्यवत्तापरामर्शात्तदनुत्पत्तेः अन्यथा उक्रनियमामुपगमेऽपि उक्तापत्तेर्दुवारत्वात्। न हि नियमव्यभिचारभिया सामग्रो कार्यं ना यति, इनि भावः । एतदस्वरसेवाइ, 'किञ्चेति, इत्यपि केचित्। वस्तुतस्तु ननु भवन्मतेऽपि स्पर्शवदसमवेतत्वस्य उपाधित्वेन ज्ञानापत्तिः पक्षातिरिक्त एमाध्यव्यापकताज्ञामसम्भवात् पक्षे माधनाव्यापकत्वज्ञानसम्भवाच्च, यदि चावदवानवस्थाप्रसङ्गरूपविपक्षबाधकतर्कण कस्यचिन्त्रिरवयवस्य स्वभवतः सिद्धौ तत्समवेतद्रव्ये मायाव्यापकत्वज्ञानान तथा तदा ममापि तुल्यमित्यखरसादाह, 'किञ्चेति, ‘पक्षधर्मताबललभ्येति पक्षधर्मताबखनन्यायाः माध्यव्य मिद्धावित्यर्थः, 'निष्फल उपाधिरिति निष्पलमुपाधित्वेन ज्ञानमित्यर्थः, 'कस्थ व्यापक इति कस्य व्यापकत्वेन ग्रह इत्यर्थः, तज्ज्ञानं विना तड्यापकत्वग्रहायोगादिति भावः । ननु प्रकृतानुमानेन तत् ग्टहीत्वा उपाधौ तड्यापकत्वग्रहो यदि तदैव सियसिद्धिव्याघातः किन्तु अनुमानान्नरात प्रमाणान्तरेण वा तद्दौला उपाधौ तड्यापकलयहः स्थादित्यत आइ, 'न हौति न वेत्यर्थः, 'सोपाधौ' सोपाधितया जाते, 'यस्य व्यापक इति, तथाच सोपाधी साध्यस्य पक्षधर्मताबललभ्यत्वमेवामिद्धमिति भावः ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy