SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ सावचिन्तामणे ध्यापकं कृतकत्वमुपाधिः। यदि प तथैव शतकत्वमपि शब्दे साध्यते तदा अनित्यत्वमुपाधिः। तदुक्तं “वायुतसाध्यनियमच्युतोऽपि कथकैरुपाधिरडाव्यः पर्यवसितं नियमयन् दूषकतावौजसाम्राज्यात्" इति । माध्यतावच्छेदकावच्छिवं माध्यमेव, तषियमच्युतोऽपि नयापकतारहितोऽपि(१) 'पर्यवमितं नियमयन्' उपाधिः पक्षधर्मताबसमभ्यं व्यायं कुर्वन्, उपाधिः कथकरुद्भाव्य इत्यर्थः, उगावने हेतुमाह, 'दूषकतेति सत्प्रतिपक्षोत्रायकत्वस्य दूषकतावौजस्य तत्र सत्त्वादित्यर्थः । ‘एवं होत्यादि, पक्षधर्मताबलेन नित्यद्रव्यसमवेतत्वजिद्धये असमवेतत्व-द्रव्यासमवेतत्वयोर्बाधस्कोरणय 'मावयवत्व इति द्रव्यसमाथिकारणकवे सिद्धे इत्यर्थः, 'जन्यमहत्त्वेति पत्र द्रव्यत्वमापस्य हेतुले घटादौ यभिचार इत्यनधिकरणान्नं, तावन्माचस्य रूपादौ व्यभिचार इति द्रव्यत्वोपादानं, जन्यानधिकरणद्रव्यत्वस्याप्रसिद्धत्वात् (१) महत्त्वेति, परमावसिद्धिदशायां प्राकाशादावषयव्याप्तियहाय 'जन्येति, अखण्डाभाववान वैयर्थमिति ध्येयं, 'उपाधिः स्यात्' उपाधित्वेन ज्ञातः स्थादित्यर्थः, पक्षे पर्यवसितसाध्याव्याप ... (५) वायुक्तसाध्ये नियमः च्यतोयस्येति बडबीहिणा साध्यतावच्छेदका. . वरिवसाध्ययापकताराहित्यरूपपर्यावसितार्थनाभः । (२) नन्यस्य संयोगादेः सर्वत्र इथे सत्त्वादप्रसिद्धिरिति भावः ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy