SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ .. उपाधिवादः। २२९ - प्रथम साध्यव्यभिचार एवोगाव्यस्तपासिहावुपा काभावतया तस्यापि साध्ययापकव्यभिचारित्वघटकत्वात्। वस्तुतस्त पाईन्धनाव्याप्यवादित्यादिप्रातिखिकरूपेणैवासाधकत्वं माध्यते न तु मामान्यतः माधनावच्छिन्नमाध्यव्यापकव्यभिचारित्वेनेति क वैयर्थसम्भावनेत्यखरमादाह, 'किचेति, 'पक्षदयेऽपौति खक्षणदयेऽपौत्यर्थः, 'प्रसाध्येति उपाधिव्यभिचारेण उपाधिव्यतिरेकेण वा प्रसाध्येत्यर्थः, 'माधनौय इति विशेषणाव्यभिचारित्वे सति विशिष्टमाध्यव्यभिचारिवेन विशेषणवति विशिष्टसाध्याभाववत्त्वेन वा हेतना साधनौयइत्यर्थः, उपाधेः शुद्धमाध्यव्यापकताज्ञानाभावेन तयभिचारेण तयतिरेकेण वा प्रामाध्यव्यभिचारस्य शुद्धसाध्यव्यतिरेकस्य वा साधनासम्भवात् अनुकूलताभावादिति भावः। • परम्परया प्रकृतोपयोगाचार्थान्तरमित्यामते, 'अथेति, 'अप्राप्तकालवादिति, प्रथमं विशिष्टमाध्यव्यभिचारस्थानाकाशितस्थाभिधानादिति भाव:(१)। प्राभाकरोपाध्यायमतमाशइते, 'प्रथमेति, 'उद्भाव्यः' विशेषव्यभिचारिखे मति विशिष्टसाध्यव्यभिचारेण साधनौषः, 'तचामिहाविति तत्र विशिष्टसाध्यव्यभिचारे असिद्धाबुद्भावितार्या तसिद्धये उपाधिः उद्भाव्य इत्यर्थः, 'प्रचतेति, प्रकृतानुमानविरोधिएमाध्ययभिचारासाधकत्वादिति भावः । ननु विशिष्टमाध्यव्यापकत्व ज्ञानेनापि विशेषणवति उपाधिव्यभिचारित्वेन हेतुना (१) इत्यर्थ इति ग., घ०। 42
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy