SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ सामान्यलक्षणा। इति श्रीमहङ्गेशपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानाख्यद्वितीयखण्डे सामान्यलक्षणासिद्धान्तः । जातिमान् घट इति द्विविधविषयताशालिज्ञानानुपपत्तेः तदानौं जातित्वप्रकारेण ज्ञानसामय्या आवश्यकत्वात्, एवञ्च प्रकृते प्रमेयत्वसामान्यलक्षणाजन्यघटत्वज्ञानस्य घटत्वांशे प्रमेयत्वप्रकारकत्वनियमात्र ततो घटः स इति धौसम्भव इति दिक्() । इति श्रीमथुरानाथतर्कवागौश-विरचिते तत्त्वचिन्तामणिरहस्ये अनुमानाख्यद्वितीयखण्डरहस्य(२) सामान्यलक्षणरहस्यं । (१) इति भावः इति दिगिति ग०, घ० | (२) महामहोपाध्यायश्रीलश्रीमथुरानाथतर्कवागीशभट्टाचार्यविरचित ममुमागरहस्ये सामान्यलक्षणारहस्यं सम्पूर्णमिति क. । सामान्यपक्षणारहस्यं इति ग०। इति महामहोपाध्यायश्रीमथुरानाथतर्कवागौशभट्टाचार्यविरचितानुमानान्तर्गतसामान्यलक्षणाटिष्यनी समाप्तति घ.।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy