SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ तापचितामयी संशयान स्थान प्रमेयत्वेन तदन्यतरनिश्चयात् । प्रमेयस्वेन घटं आनात्येव घटत्वं तस्य नानाति इति चेत म। तत् किं घटत्वं न प्रमेयं येन तन्त्र जानीयात् सकलघटत्तिधर्मस्य प्रमेयत्वेन तदज्ञानासम्भवात् । वाचः स एव नास्तोत्याइ, 'विभिष्टवैभिव्येति वक्रित्व-धूमत्वविभिष्टवैशिष्यज्ञाने वहिल-धूमलप्रकारकज्ञानस्यैवेत्यर्थः, विशेषणज्ञानमपि' पर्वतीयवनि-पर्वतीयधूमज्ञानमपि, 'तथा' पर्वतीयवक्रि-पवतीयधूमविशिष्टबुद्धौ हेतुः, 'गौरवादिति, तथाचोकानुमानमप्रयोजकमिति भावः। ननु गौरवात् पर्वतो वझिमान् इत्याधनुमितेः पर्वतीयाकिज्ञानजन्यवान युपगमे गौरयमिति विशिप्रयोऽपि गोलज्ञानस्याहेतुत्वापत्तिस्तथाच नायातं निर्विकल्पकेन तचेष्टापत्तिमान, 'गौरयमितौति, 'मानाभावात्' मध्ये निर्विकल्पके मानाभावात्, क्षणविलम्बस्य शपथनिर्णेयत्वादिप्ति भावः। पूर्वोक्तगौरवमश्रुत्वैव तटस्थः शकते, 'विभिष्टज्ञानत्वमेवेति मोत्वविभिष्टज्ञानत्वमेवेत्यर्थः, 'मान' निर्विकल्पके मान, गौरयमिति प्राथमिकविशिष्टधीः गोलज्ञानत्वावच्छिनकारणताप्रतियोगिनी गोवविशिष्टज्ञानलादित्यनुमानात् प्राथमिकविशिष्टज्ञानात् पूर्व गोत्वज्ञानं मिर्ल्ड पक्षधर्मताबलात् निर्विकल्पकरूपमेव सियति तत्पूर्वमपि विशेषणशानाभावेन विशिष्टबुझात्मकस्य तस्यासम्भवादिति भावः । 'दृष्टान्ताभावादिति, द्वितीयविशिष्टज्ञानेऽपि.
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy