SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ वावचिन्ताम अब पहिमानयमित्यनुमितिर्षिशेषणज्ञानसाध्या विशिष्टज्ञानत्वादिति पर्वतीयवह्निभानार्थ तस्कल्पने धूमेऽपि तथा कचिडूमस्यापि व्यापकत्वादिति चेत् । गोत्वप्रकारकम्मरणं समवायसंसर्गक-गोवप्रकारकगोशाब्दबोधे हेतुरिति क्रमेण हेतु-हेतुमद्रावो न तु गोत्वप्रकारक-तड्यक्तिविशेष्यकमोपदमिज्ञानं गोलप्रकारक-तड्यक्तिविशेष्यकस्मरणे हेतुः गोत्वप्रकारक-तह्यक्तिविशेष्यकस्मरणं गोवप्रकारक-तड्यक्तिविशेष्यकमाब्दबोधे हेतुरिति ममानविशेष्यकत्व-समानप्रकारकत्वोभयान्तर्भावेण कार्य-कारणभाव इत्यर्थः, तथाच व्यक्त्यन्तरे गोपदशक्त्यनुमित्यभावेऽपि गोपदविशेष्यकगोत्वशक्रिज्ञानादेव मनिकृष्टव्यकिवयत्यनारस्थापि शाब्दबोधः, एवं द्वौपान्तरोयगवादेः संस्काराभावेन स्मरणासम्भवेऽपि गोत्वप्रकारेण मनिष्टगोव्यकौनां स्मरणदेव रौपान्तरौयगवादौनामपि शाब्दबोधः इति भावः । 'इत्यपूर्व वक्ष्यत इति इत्यत्र विनिगमकमपूर्ववादे वक्ष्यत इत्यर्थः । लाघवात् समानप्रकारकत्वस्यावश्यकत्वाचेति भावः। रदमुपलक्षणं मवादिपदस्य गोबादिजातादेव शकतया व्यको प्रतिविरहेण प्रतिज्ञानस्य समानविशेष्यकत्वेन हेतुत्वासम्भवाच । केचित्तु 'एकप्रकारकत्वेन हेत-हेतमद्भाव इत्यस्य गोत्वावविश्वविशेश्यकालिज्ञानं गोत्वप्रकारक-गोविशेष्यक-समवायसंसर्गकमारणे हेतुः समवायसंमर्गक-गोत्वप्रकारकस्मरणं समवायसंसर्गकगोवप्रकारकगोशाब्दबोधे हेतुरिति क्रमेण हेतु-हेतमहावो न तु
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy