SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ सावधितामसी २.४ नि हेतुः किन्तु थप्तित्वेन तब उपाध्यभावत्वं । मा उपाधेरजाने तदभावत्वेन जान सम्भवति, विशेषणजानसाध्यत्वादिशिष्टमानस्य । नच नियमतः प्रथममुपाधिधीरस्ति । यथोक्त प्रतियोगिजानं व्यवहारहेतुः तदेवं व्याप्तिन भूयोदर्शनगम्या किन्तु महर्शनगम्येवेति मौमांसकमते च निकडे तद्दषयति) 'मैवमिति, 'प्रतेति न्यायमये, 'माधनवेति मौमांसकनये, माधनत्वाभिमतेन ममं या प्रछतमाध्यसम्बन्धिता तदवछेदकत्वे मति यदिशेषणं तत्वमित्यर्थः। पवावई दकत्वमन्यूनवृत्तित्व माधननिहमाध्यसम्बन्धितावचेदकौमताधिकरएनिहाभावाप्रतियोगित्वमिति यावत् । स श्यामोमिचातनयत्वात् प्रत्यवं उतरूपादित्यादौ पाकशाकजन-महत्वादावव्याप्तिवारणाय साधननिडेति माध्यसम्बन्धिताविशेषणं, असम्भववारणय माध्यान्नभीकः । तथाच साधनविभिष्टसाध्ययापकत्वमिति सत्यन्तस्य फलितार्थ:(२) । विरुद्धस्य चेतवये नोपाधित्वमतोगोत्ववान् अमत्वादित्यादौ साधनविशिष्टमाथामिया मायावत्यादौ नाथाप्तिः। न च तथायथं (१) नि! तपश्यतीति ख, ग । (२) तथाच व शामो मित्रातमयत्वारित्याग गावपाजत्योपाधेः सामाविकण्यामवावा-बोविनायतर्माण एवं प्रबधं उपभूतरूपादिबादौ महायोपाधेः गुखाद्यन्नर्मायेय साध्ययापकत्वमऽपि साधविशिङसाध्यबापबालमनवमेवेति भावः।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy