SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ चालियोपायः। २.५ महामसे योऽत्यन्ताभाषोऽन्योन्याभावोवावगतस्तस्य मतियोगीन वहिर्न वा वहिमानित्यनुभवात् , रासमे सवावगमेऽप्यग्रेस गध्यत इति, तन्त्र, एवं तत् तदहि-त 'अवगतः' वर्तमानः, 'अनुभवादिति प्राथमिकवकि-धूमसम्बन्धयहकालेऽनुभवादित्यर्थः । न च पिशाचाचतौन्द्रियाभावस्थाप्येतहमसमानाधिकरणभावत्यादिना निविष्टत्वात् कथं माथ-साधनसम्बन्धानुभवकाले अवश्यं तदनुभव इति वाचं। गुरुमते प्रभावस्थाधिकरणखरूपतया पिशाचाभाववादिरूपधर्षस्यैवायोग्यत्वात् न तु तदभावस, अत्र तु प्रभावत्वेनैव तहानात्। न च तथापि तादृप्रतियोगिवाभावत्वेन कथं तादृधप्रतियोगित्वाभावग्रहः महानमत्तिपिशाचायभावप्रतियोगिवस्थातौद्रियस्थापि तप्रतियोगिकुधिनिःक्षिप्तत्वेन तादृशाभावत्वस्यायोग्यत्वादिति वाचं। यत्किञ्चित्प्रतियोगियोग्यत्वेनैवाभावस्य योग्यतया तादृशप्रतियोगित्वसामान्याभाववस योग्यवात् अप्रतियोगित्वस्थ प्रतियोग्यन्योन्याभावरूपतया प्रतियोगियोग्यवस्थातव्बत्वाचेति भावः(१)। नवमिन्द्रियमविष्टे व्यधिकरपरासभेऽपि तादृनप्रतियोगित्वाभावपहापक्तिम्तव नये माथ-साथनसहचारणहरन तामातियोगित्वाभावग्रहाहेतृत्वादित्यत पार, (१) बचन्ताभावग्रहे प्रतियोगियोग्यत्वस्य तन्मत्वेऽपि बन्योधाभाव यह प्रतियोगियोग्यत्वं न त, धन्यथा घटादौ पिशाचाद्यतौद्रियपदा. न्योन्यामावस्याप्रत्यक्षापत्तेरिति भावः । 26
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy