SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ वाशिवाहा। साधनतावशेदका साथसम्बन्धितावच्छेदकाले तत्र सनिडापाः वसम्बन्धितावदकरूपात्मिकाथा व्यालेस्तादाम्यसम्बन्धेन साधनविच्छेदके विशेषणौभय भ्रमविषयत्वनिबन्धनं साध्यसमव्याप्तधर्मस पाधिपदवाच्यताभिधानममतं स्यात् तत्सम्बन्धेन तद्वविक्षिातियोगिताकाभाववति तत्सम्बन्धेन तद्धर्मावच्छिवप्रकारकमानखैव चमतया साधनतावच्छेदके तादाम्यसम्बन्धेन उपाधिनिष्ठमाध्यसम्बआतावच्छेदकप्रकारकज्ञानस्य भ्रमवासम्भवादिति भावः । एतब गध्यसम्बन्धितावच्छेदकत्वं सर्वसाधारणमनुगतं स्वरूपसम्बन्धरूपं क्षणघटकमित्यभिमानेन, अन्यथा साधानतावच्छेदकस्य माध्यमबन्यतावच्छेदकत्वेऽपि साधनतावच्छेदके उपाधिनिष्ठमाध्यसम्बन्धिता छेदकाभेदबुद्धेर्यथोकधमत्वसम्भवात्, अत एव प्राचार्यैरपि प्यायतरमपहाय माध्यसम्बन्धितावच्छेदकरूपवत्वलक्षणव्याप्तिसंक्रामकत्वमेव गोगार्थोऽभिहितः, स्वरूपसम्बन्धरूपावच्छेदकवघटितत्वेनं तस्य सर्वगोलघुत्वमित्यभिमानादिति ध्येयं । नन्वेवमाचार्य्यनये धूमवान् बड़ेरत्यादौ महानसत्वादौ उपाधिव्यवहारः स्यात् योगार्थसाचात् । । च "सर्व माध्यसमानाधिकरणा इति न्यायेन इष्टापत्तिरिति च्य। प्राचार्य माध्यसमव्याप्तस्योपाधित्वाभ्युपगमादित्यत आह, लक्षणन्विति रूव्यर्थतावच्छेदकस्वित्यर्थः, तथाचोपाधिपदस्य योगहड़त्वात् महानसावादौ योगार्थसत्त्वेऽपि व्यर्थाभावानोपाधिपदयोग(१) इति भावः। माथ-साधनेति माध्यव्यापकले सतीत्यर्थः, अन्य (५) उपाधिववार इति स., म.।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy