SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ तावचिन्तामी म अतिप्रसक्तमवच्छेदक, संयोगादा तवावादर्शनात् । किन्तु वह्लावाट्टैन्धनप्रभवहित्वं धूमसम्बन्धितावच्छेदकं, ताहशच व्याप्यमेव । विशेषावशिवेति चरमप्रतियोगिताविशेषणमिति वाय। प्रमेयत्ववादेरपि तादृशप्रतियोगितानवच्छेदकयावदन्तर्गततया तदवच्छिनविशेषणताविशेषावच्छित्रप्रतियोगिकाभावाप्रमिया असम्भवतादवस्यात्। न च व्यतिरेकितावच्छेदकत्वेन(९) तादृशप्रतियोगितानवच्छेदकं विशेषणैयमिति वाच्यं । तथापि केवलान्वयिन्यव्याप्तेः तत्र तादृशप्रतियोगितानवच्छेदकव्यतिरेकितावच्छेदकधर्माप्रसिद्धेः द्रव्यं विशिष्टमत्त्वादित्यादावव्याप्तेन विशिष्टस्यामतिरेकात् । अथ थावावं द्वितीयात्यन्ताभावविभूषणं, तथाच माध्यममानाधिकरणभावीचविशेषणताविशेषावछिनप्रतियोगितानवच्छेदकावच्छिवविशेषणताविशेषावच्छिनप्रतियोगिकयावदभावामामानाधिकरण्यमित्यर्थः । न साथमात्मा ज्ञामादित्यादौ तादृश्यावदभावान्तर्गतानां रूपादिसामान्याभावाभावानां सकलरूपादियकीनां अधिधारणाप्रसिद्धिः तादृप्रयावदभावप्रत्येकामामानाधिकरयोकावपि तादृश्यावदभावातर्गतस्याकामादरधिकरणाप्रमिया असम्भवः द्रव्यं विशिष्टमत्वादित्यादौ अध्याप्तिय विशिष्टमवानतिरिकत्वात् इति वाच। सप्तमौतत्पुरुषावात् तादृप्रयावदभावे असामानाधिकरणं यह वछि (१) बमावप्रतियोगिवायशेकावेनेवः।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy