SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ खामिवादः । वाप्रतियोगिन उपायोऽत्यन्ताभावस्तेन समं रेतो. सामानाधिकरण्यम् उपाधेः साधनाव्यापकत्वात् । दका यावन्तो धर्मा यविछिनसमानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदकास्तद्धविच्छिन्नसामानाधिकरणस्थ विवक्षितत्वात् । बर्षपदं माध्यतावच्छेदकपरं,अत्र चरमप्रतियोगिता विशेषणताविशेषसम्बन्धावछिनत्वेन विशेषणैया, तेन धूमवान् वक्रेरित्यादौ वकिसमानाधिकरणत्यन्ताभावप्रतियोगितावच्छेदकस्या;न्धनत्वादेः सर्वस्यैव धूमवावच्छिन्नसमानाधिकरणसमवायादिसम्बन्धावच्छिनाभावप्रतियोगितावच्छेदकत्वेऽपि धूमप्रकारकप्रमाविशेष्यत्वत्वादेः() तादृशा. वच्छेदकयावदन्तर्गतस्य धूमसमानाधिकरणभावीयविशेषणताविशेपावच्छिनप्रतियोगितावच्छेदकत्वविरहानातियाप्तिः। एवं प्रथमप्रतियोगितापि विशेषणताविशेषसम्बन्धावच्छिनत्वेन विशेषणैया, तेन वहिमान् धूमादित्यादौ धूमसमानाधिकरण-संयोग-समवायादिसम्बधावच्छिनाभावप्रतियोगितावच्छेदकस्य वकिप्रकारकप्रमाविशेष्यत्ववादेर्यावदन्तर्गतस्य वक्रिममानाधिकरणाभावीयविशेषणताविशेषावचित्रप्रतियोगितावच्छेदकत्वविरहेऽपि न चतिरिति दिक् । यथा (१) पयापिऽपि धमप्रकारकममात्मक ज्ञानविशेष्यत्वसत्त्वात् धम प्रकारकमानविशेष्यत्वत्वादेः बहिसमानाधिकरणाभावप्रतियोगिवावशेदकत्वं न सम्भवतीत्वत उक्तं धूमप्रकारकामाविशेषताबारे रिति।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy