SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ अथ सामान्याभावः। अन्यनिष्ठवहेधूमवत्पर्वतवृत्त्यत्यन्ताभावप्रतियोगित्वेऽपि तत्प्रतियोगिता न वहिवेनावच्छिद्यते, धूमवति वहिर्नास्तीत्यप्रतीतेः सामान्यावच्छिन्नप्रतियोगिताकाभावः पृथगेव, अन्यथा सकलप्रसिद्धरूपाभावे प्रसिबरूपवदन्यत्वे चावगते वाया रूपं न वा वायूरूपवान वेति संशयो न स्यात् विशेषाभावकूटस्य निश्चितत्वात् . इति श्रीमहङ्गेशपाध्यायविरचिते तत्वचिन्तामणौ अनुमानाख्यद्वितीयखण्डे सामान्याभावः ॥ अथ सामान्याभावरहस्यं । वहिमान् धूमादित्यत्र तत्तद्दयभावमादाय पूर्वपचपन्बोनामव्याप्तिमुद्धरति, 'अन्यनिष्ठेति, एतेनावच्छेदकानुधावनस्य व्यावृत्तिः छलतो दर्भिता। मनु विशेषाभावानां विशेषधावशिवप्रतियोगितानामवच्छेदकं सामान्यरूपमन्यथा प्रभावप्रतियोगितावोदकमेव तब स्थादभावान्तरे प्रतियोगितान्तरे च मानाभावात् । मष्टापत्तिः, वहिर्नास्तीत्यादिप्रत्ययेन वकिलादेः प्रतियोगितावच्छेदकत्वावगानात्, तथाच वहिमान् धूमादित्यादावव्याप्तिः सहढा संबोगसम्बभावचित्र-तत्तदहिलावशिवप्रतियोगितायतीनामेव तामप्रति
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy